________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेयः / अथाकाशत्वादीनां( नाम )कदाचित्कत्वक्त् कादाचित्कस्वमपि न सहेतुकस्वसाधकमिति चेत् ! न,बाकाशत्वादीनां सर्वत्र सत्त्वे आकाशादिस्वभावत्वाभावप्रसङ्गात् , तत्स्वभावत्वं च धर्मिप्राहकमानसिद्ध. मिति हेतुं विनापि देशनियमस्तेषामिति / अथैवं कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विमापि इत्यपि न, अकस्मादित्यस्योक्तरीत्याऽलीकादित्यर्थकरणादलीकादेव कार्यमुपजायत इत्येवमनुपाख्यस्यालीकस्य विधिर्न च-नैव, अश्वकर्णादिषत् स्वभावादित्यस्यार्थे निरूढ एवायमकस्मादिति शब्दः, तथा च स्वभावादेव कार्य भवतीत्येवं स्वस्वभाववर्णना न, सर्वन हेतु:- अवधेर्नियतत्वत इति, नियतावधित्वादिति तदर्थः " नैवमुपाधेनियतत्वत" इत्यस्य स्थाने ' नैवमधे. नियतत्वतः" इति पाठो युक्तः, न्यायकुसुमाञ्जलो उदयनाचार्योक्तिरेवम्- " अकस्मादेव भवतीति चेत् ? न-" हेतु-भतिनिषेधो न स्वा-ऽनुपाख्यविधिन च / स्वभाववर्णना नवमवधेनियतत्वतः // 5 // " हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् , भवन प्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात् , उत्पत्तेः पूर्व स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः, पौर्वापर्यनियमश्च कार्यकारणभावः, न चैकं पूर्वमपरं च तत्त्वस्य भेदाधिष्ठानत्वात् , अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तेः, स्यादेतत्- नाकस्मादिति कारणनिषेधमात्रं वा भवनप्रतिषेधो वा, स्वात्महेतुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम्, अपि त्वनपेक्ष एव कश्चिनियतदेशवन्नियतकालस्वभाव इति ब्रूमः- “निरवधित्वेऽनियतावधिकत्वे वा कादाचित्कत्वव्याघातात् , न युत्तरकालसिद्धत्वमात्रं कादाचिस्कत्वम्, किन्तु प्रागसत्त्वे सति सावधित्वे तु स एव प्राच्यो हेतुरित्युच्यते, अस्तु प्रागभाव एवावधिरिति चेत् ? न-अन्येषामपि तत्काले सत्त्वात् , अन्यथा तस्यैव निरूपणानुपपत्तेः, तथा च न तदेकावधित्वमविशेषात् , इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तदवधेः कार्यसत्त्वप्रसङ्गात्, सन्तु ये केचिदवधयो न तु तेऽपेक्ष्यन्त इति स्वभावार्थ इति चेत् ? नापेक्ष्यन्त इति कोऽर्थः? किं न नियताः? आहोस्विनियता अप्यनुपकारकाः ? प्रथमे धूमो दहनवद्र्दभमप्यवधीकुर्यात् , नियामकाभावात् , द्वितीये तु किमुपकारान्तरेण ? नियमस्यैवापेक्षार्थत्वात् , तस्यैव च कारणात्मत्वात् , ईदृशस्य स्वभाववादस्येष्टत्वात्" इति / ननु यथाकाशत्वादिष काचित्कत्वं- गगनादिरूपनियतदेशवृत्तित्वस्वभावो वर्तते, न च तत्र कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधकस्तथा घटादिषु कादाचित्कत्वं-नियतकालवृत्तित्वस्वभावो वर्तते, न च तत्रापि कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधको नियतवृत्तितासाम्यादित्याशङ्कते- अथेति- " (नाम) कदाचित्कत्ववत्" इति स्थाने " क्वाचित्कत्ववत्" इति पाठः सम्यक्, 'आकाशत्वादीनाम्' इत्यादिपदानित्यवृत्त्यसाधारणतत्तद्धर्माणामुपग्रहः, आकाशत्वादीनां हैतुमन्तरैव यथा नियतदेशवृत्तिता तथा घटादीनामपि हेतुमन्तरैव नियतकालवृत्तिता भविष्यति, यदि नियतकालवृत्तिता हेतुमन्तरा न भवेन्न भवेत् तहि नियतदेशवृत्तितापि हेतुमन्तरेति शङ्काशयः। आकाशत्वादीनामाकाशस्वभावत्वादेव हेतुमन्तरापि नियतदेशवृत्तिता भविष्यतीत्यभिप्रायवान् समाधत्ते-नेति / इतीति- इतिशब्दो हेतौ वर्तते, तथा च निरुतहतोः, आकाशत्वादीनामाकाशस्वभावत्वादेवेत्यर्थः / हेतुं विनापि कारणमन्तरापि, कारणे सति तु देशनियमो भवतीह तु कारणमन्तरापि देशनियम इत्यर्थस्यापि नाप्रेडनम् / तेषाम् आकाशत्वादीनाम् / देशनियमः गगनादिदेश एव वृत्तिर्न त्वन्यत्र इति नियमो भवतीति शेषः / नन्वाकाशत्वादीनामाकाशादिस्वभावत्वेऽपि देशनियमः कथम् ? कथं न सर्वत्र वृत्तिरित्याकालायामाह- आकाशत्वादीनामिति-आकाशत्वादीनां सर्वत्र वृतित्वे आकाशादिस्वभावत्वमेव न स्यात्, तद्भिवतो व्यावृतत्वे सति तवृत्तिधर्मस्यैव तत्स्वभावत्वादित्यर्थः, तथा चाकाशत्वादीनामाकाशस्वभावत्वमन्यथानुपपद्यमानमाकाशादिरूपदेशं नियमयति, नान्यः कश्चिदत्र हेतुरिति भावः / नन्वाकाशत्वादीनामाकाशस्वभावत्वमिति कुतोऽवधारितमित्याकालायामाह-तत्स्वभावत्वं च आकाशवादीनामाकाशस्वभावत्वं पुनः, धर्मिग्राहकेति- आकाशत्वस्य धर्मी आकाशः, तद्प्राहकं मालमनुमानम्-'शब्दो न्यसमवेतो विशेषगुणत्वाद् रूपादिवत्' इति सामान्यतो द्रव्याश्रितत्वसाधकानुमानतो भूम्यादिप्रसिद्धाधव्यसमवेतत्वबाधे प्रति 'पृथिव्याद्यष्टद्रव्यातिरिकद्रव्यसमवेतोऽष्टद्रव्यासमवेतत्वे सति द्रव्यसमवेतत्वाद् यन्नैवं तन्नैवं यथा रूपादि' इति परिशेषानमानम्, तेन सिद्धमिति / नन्वाकाशत्वादीनामाकाशादिस्वभावत्वाद् यथा हेतुं विनवाकाशादिव्यतिरिक्तघटादिदेशव्यावृत्तत्वं तथा कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनैव घटायतिरिकाकाशादिव्यावृत्तमिति दुर्दष्टः स्वभाववादी शकतेअवमिति / नहि कादाचित्कत्वं यदा कदाचित् सस्वमात्र बेम हेतुं विनैव भवेत् . किन्तु पूर्वकालासत्वे सत्तम