________________ नवाकृततरशिणी तरङ्गिीतरणिम्या साली प्रायोपादेवः। // - 3 सति मोक्षः, शुकादीनां मोक्षश्रवणं चार्थवाद इत्यासम् / ननु वस्तुमि विकल्पासंबधात् कवं परमरविरुद्धमतप्रामाण्यम् , तस्मात् किमत्र हेयं किमुपादेयमिति चेत् 1 क एवमाह बस्तुबि बिकस्पो न 4.3.23.1 इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् / न च "सुषुप्तौ हिता नाम नाडयः" [ ] इति नाडीसत्वप्रतिपादकवाक्यविरोधः, केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां " हिता नाम नाडयो हृदयात् पुरीततमभि प्रतिष्ठन्ले ताभिः प्रत्यवसृप्य पुरीतति शेते" [ कौ. त. 4. 19.] इत्यादिना सुषुप्त्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि, वाक्यान्तरविरोधात् , प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तः / ननु " यत्रैष एतत्सुप्तोऽभूत्" [बृ० 2 1..16.] इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात् तस्कर्तृकैव प्राणादिसृष्टिर्न तु सुप्तोत्थितजीवकर्तृका, अन्यथाऽरन्यूर्णनाभादेस्तन्तुविस्फुलिङ्गादिजननोक्तिरत्रापि वाक्ये सर्वलोकदृष्टयुक्तिवालीकार्था स्यात् , नहि दृष्टिसृष्टिपक्षेऽन्यूर्णनाभादेस्तन्त्वादिजनकत्वं सर्वलोकसृष्टिर्वाऽस्तीति चेत् ? न- यत्रेयस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् / न च यत्रेत्यस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वैत्यत्र विनिगमनाविरहः, अनन्तरवाक्ये केष तदाभूदित्यंत्र क-तदेति पदद्वयोपादानस्यैव विनिगमकत्वात् , यत्रेत्यनेन निर्देशे क्वेति प्रश्नानुपपत्तेः, कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः; भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथाव्याख्यानात् , ऊर्णनाभादेस्तन्त्वादिजन्योत्पत्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुरुध्य, सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य, यदा यत् पश्यति तत्समकालं तत् सृजतीत्यत्र तात्पर्यात् / न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः, जगदुपादानस्याज्ञानस्य विचित्र शक्रिकत्वात् , उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकल्पलतिकादावभिहितम्, वासिष्ठ वार्तिकामृतादावाकरे स्पष्टमेवोक्तं- यथा " अविद्यायोनयो भावाः सर्वेऽमी बुद्बुदा इव / क्षणमुद्भूय गच्छन्ति ज्ञानेकजलधौ लयम् // 1 // " [ ] इत्यादि, तस्माद् ब्रह्मातिरिकं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिकत्वं सर्वस्येति सिद्धम्, "रज्जु-सादिवद् विश्वं नाज्ञातं अदिति स्थितम् / प्रबुद्धदृष्टिसृष्टित्वात् सुषुप्तौ च लयश्रुतेः // 1 // " [ ] इति। दृष्टिमुष्टिवादे वादान्तरतो विशेषमुपदर्शयति-अस्मिश्च पक्षे इति / “जीव एवेश्वरबान" इत्यस्य स्थाने 'जीव एवेश्वराज्ञान' इति पाठो युक्तः, ईश्वरविषयकं यदज्ञानं जीवस्य तद्वशात्- तत्सहकाराज्जीव एव जगत उपादानकारणं निमित्तकारणं चेत्यर्थः / वादान्तरे कस्यचित् प्रातीतिकं सत्त्वं कस्यचिद् व्यावहारिकं सत्त्वं ब्रह्मव्यतिरिक्तस्य, दृष्टिसृष्टिवादे तु ब्रह्मव्यतिरिकस्य सर्वस्य प्रातीतिकसत्त्वमेवेत्याह-दृश्यं चेति / दृष्टिसृष्टिवादे यद्येक एव जीवस्तदा जीवभेद उपलभ्यमानः कथमुपपद्यतामित्यपेक्षायामाह-देहभेदादिति-वस्तुतो जीव एक एव, देहभेदात् तद्भेदोपलम्भस्तु भ्रमरूपलाच जीवभेदसामने प्रभुरित्यर्थः / अस्मिन् मते एकस्य जीवस्यात्मसाक्षात्कारे सति मोक्षो यदा भविष्यति तदेव स मोक्षः सर्वजीवमोक्षात्मकः, न विदानी पर्यन्तं कस्यापि मुक्तिरुपजाता, शुकादीनां मोक्षप्रतिपादनमर्थवादमात्रमुपदर्शयतिएकस्यैवेति- अस्य मोक्ष इत्यनेन सम्बन्धः, स्वेन कल्पितो यो गुरुः शास्त्रादिश्च, तदुपबृंहितस्तदुपष्टम्मेन जनितो यः स्वस्यैव ब्रह्मस्वरूपस्य श्रवण-मननादिः, आदिपदानिदिध्यासनापरिग्रहः, तस्य दााद्- भूयो भूयोऽभ्यासादात्मसाक्षाकारे-परब्रह्मात्मकस्वसाक्षात्कारे सति एकस्यैच जीवस्य मोक्षो भवति, एवकारेण जीवान्तरस्याभावान मोक्ष इत्यावेदितम् / नावं योक एव जीवोऽतस्तस्यैव मोक्षस्तर्हि शुक-वामनादीनां शास्त्रे मोक्षप्रतिपादनं विरुद्धधत इत्यत आह-शुकादीनामिति / "गर्थवादः प्रशंसामात्रम् / तदेवं ब्रह्माद्वैतवादे घेदान्ते जीवेश्वरविभागाव्यवस्था अवान्तरमतभेदविबन्धना बहुधोपदर्शिता, पनि विकल्पासम्भवात् तत्र कश्चिदेक एव प्रकारो युज्यते, अन्ये प्रकारास्तु कल्पनामात्रमिबन्धमा न प्रमाणवीधीमबतरन्ति, योऽप्येकप्रकारो वस्तुभूतः सोऽपि विरुद्धपक्षसमाहारान्तर्मतोऽनिर्धारितस्वरूप एच, न चैतेषां परस्परविरुद्धप्रकाराणां प्रामाण्यमात्मसात्कर्तुं शक्यमतः कस्यात्रोपादानं कस्य परित्यागो वा न्याय्य इति सन्दिहानस्तटस्थः शहते-मम्बिति / बस्मात् प्रकारभेदकल्पनालक्षणविकल्पासम्भवप्रयुक्तवस्तुविषयकपरस्परविरुद्धमतप्रामाण्याभावात् / अत्र दर्शितमनेषु / कि ऐयं किंमतं नोपादेयम्, किमुपादेयं किं मतं स्वीकरणीयम् / उत्तरयति-क एक्माहेति- वस्तुनि विकल्पोन संभवतीत्येवं क आहेति, काक्का न कोऽप्येवं कथयतीति / ततः किं वस्तुनि विकल्पः सम्भवतीत्यपेक्षायामाह-स्थाणतिएकस्मिनषि वस्तुनि 'अयं स्थाणुर्वा स्यादयं पुरुषो वा भवेदयं किमु राक्षसः' इत्यादिविकल्पानां प्रवृत्तेर्दर्शनादित्यर्थः /