________________ 34 - नमस्कारान्तर्गत-पदविशेषानेकार्थाः। . [प्राकृत "रिउगणमिव दोसे अप्पणो संहरंतो, जणपयमिव सुत्त्थं...जायं करितो / सिरिभरमिव लोए नाणलच्छि जणितो, जयइ कुसलकंदो रामचंदो मुणिंदो // 47 // " 39. तथा खव्याः / सुष्टु अतिशयेन अव्याः / 'अव रक्षण'-गति' कान्ति' प्रीति-तृप्ति'-अवगमन-प्रवेशैं-श्रवण-स्वाम्येर्थ-यांचनक्रियेच्छी दीप्त्यवाप्त्याँलिङ्गन-हिंसा-दहन-भाँव-वृद्धिषुः / इति रक्षणीयाः 5 श्रमणोपासकैः प्रत्यनीकोपद्रवेभ्यः 1 / एवं शेषार्थेष्वपि भाव्यते / अव्या गमनीयाः सेव्या इत्यर्थः 2 / एवं कमनीयास्तत्तद्गुणैरभिलषणीयाः 3 / प्रीणनीयाः सम्मानादिभिः प्रमोदनीयाः 4 / तर्पणीयाः शुद्धान्नपानादिभिस्तृप्तिं प्रापणीयाः 5 / अवगमनीया यथावत् तत्स्वरूपभेदपरिकलनेन ज्ञातव्याः 6 / प्रवेशनीया यथाकृतवसत्यादिषु स्थापनीयाः 7 / श्रवणीया दूरस्थितानां तत्कुशलोदन्तग्रहणेन तद्गुणाकर्णनेन वा 8 / स्वस्य खामित्वं प्रापणीयाः 9 / याचनीयाः सम्यग्ज्ञान-दर्शन-चारित्राणि 10 प्रार्थनीयाः 10 / करणीयाः सदुपदेशदानादिभिः प्रतिबोध्य प्रव्राजनीयाः 11 / एषणीयाः स्वयमपि चारित्रेच्छया तद्रूपतां प्रतिपत्तुकामैः श्रमणोपासकैर्वाञ्छनीयाः 12 / दीपनीयास्तद्गुणप्रशंसनेन प्रकाशनीयाः 13 / अवापनीयाः स्थानस्थिता आगच्छन्तो वाऽभियानादिना समाश्रयणीयाः 14 / आलिङ्गनीयास्तद्गतैकमानसमाश्लेषणीयाः 15 / एवं संयमयोगे प्रमादवन्तः सन्तः संप्रति नोदनीयाः पीडनीयाः, एतदपि भावहितम् 16 / दहनीयाः शीतलविहारिणः सन्तः क्षारखचोभिस्तापनीयाः 17 / 15 भावनीयास्तत्तत्स्वरूपख्यापनेन महापुरुषपतिषु विद्यमाना गणनीयाः कार्याः / अस्य भावस्याज्ञातज्ञापनेन दीपनाद् विशेषः 18 / श्रमणोपासकैः सुष्ठु वर्धनीयाः सर्वप्रकारैर्वृद्धि प्रोत्सर्पणां नेतव्याः साधवः 19 / स्वव्याश्च ते साधवश्च स्वव्यसाधवः श्रीआर्यसुहस्तिवत् संप्रतिमहाराजेन पूजिताः / __“जह संपइरायराइणा जह नियगुरू सूरिसुहत्थिनामधिज्जा [य] महिया विविहपयारभत्तीकरणेहिं तह सावएहिं कज्जं // 48 // " 20 अत्र च धातूनामनेकार्थतावत् क्वचिदन्तर्भूतण्यर्थताऽप्यदुष्टैव / तथा श्रीगौतमस्वाम्याद्याचार्या अपि साधुत्वेन विवक्षितास्तेषामपि साधुत्वेन साधुत्वाव्यभिचारादिति शुभम् // . [कर्तुः प्रशस्तिः-] निजैर्गुणैर्ये परमेष्ठिनोऽमी, व्याप्ताः समग्रा अपि पूज्यपूज्याः। ते साधवः सन्तु मयि प्रसन्ना, देवेन्द्रमुख्यत्रिदशाभिवन्द्याः॥१॥ पञ्चपरमेष्ठिमन्त्रे, पञ्चमपरमेष्ठिपदगतौ वर्णौ / पञ्चम-षष्ठौ बर्थरसभृतौ शाश्वतंहदवत् // 2 // तद्गतसदर्थबिन्दुनादात्, कश्चन साधुगुणतृषितः / आगमिकगुरुजयानन्दशैक्षको देवरलाख्यः // 3 // आर्षप्राकृतलक्षणमतिसंकुलं वीक्ष्य पदमिदं क्षुण्णम् / 30 यदनुचितमिह तदा3ः, शोध्यं श्रुतभक्तितः सम्यक् // 4 // .. इति संपूर्णः॥