________________ 31 विभाग] नमस्कार स्वाध्याय / "निवदविड-वालिखिल्ला, दस दस भडकोडिसंजुया जुद्धे / पण पण कोडि भडखए, वासारत्तं ठिया तत्थ // 26 // सरयम्मि जुद्धसज्जा, चारणसमणेण तत्थ पत्तेण / पडिबोहिया ससिन्ना, सिद्धा सत्तुंजए सव्वे // 27 // " नमिनृपमातृमदनरेखा-करकण्डुमातृपद्मावतीवद् वा / 21. एवं शााः / 'शृश् हिंसायाम्' शरणं शारो वधः, तं करोतीति णिजि क्विपि शारः वधक इत्यर्थः / तं व्ययन्ति संवृण्वन्तीति शााः / मृगयाप्रसक्तसंजयराजप्रतिबोधकगईभालिगुरुवत् / ' “सिरिगद्दभालिमुणिदेसणाए मिगयापसंगदोसिल्लो / संजयनिवो वहाओ, विणियट्टो तक्खणा चेव // 28 // " 22. खर्वाः / सुष्टु अर्वन्ति नन्ति संघाद्युपद्रवमिति स्वर्वाः / उपसर्गहरस्तोत्रकारश्रीभद्रबाहु-10 वाम्यादिवत् / "उवसग्गहरं थुत्तं, काऊणं जेण संघकल्लाणं / / / करुणापरेण विहियं, स भद्दबाहुगुरू जयउ // 29 // " 23. स्वाः / तथाविधमनोवीर्यायुष्कादिहीनतया मोक्षगमनाभावे स्वः स्वर्गमेव वैमानिकदेवगतिलक्षणं वान्ति गच्छन्तीति स्वर्वाः / धन्यशालिभद्रवत् / 16 "ते धन्न-सालिभद्दा, अणगारा दो वि तवमहड्डिया / मासं पाओवगया, पत्ता सव्वट्ठसिद्धम्मि // 30 // " (4-152) एवमन्येऽपि जघन्यतोऽपि यावत् सौधर्मकल्पं यान्ति, नाधस्तात् / "छउमत्थसंजयाणं, उववाओ उक्कोसओ अ सव्वढे / तेसिं सड्डाणं पिय, जहन्नओ होइ सोहम्मे // 31 // " इति वचनप्रामाण्यात् / 24. साः / सर्वेभ्यः चराचरजीवेभ्यो हिताः, 'तत्र साधौ' ( सिद्ध० हे० 7-1-15) इति यः प्रत्ययः, ये ते साः / नौतारणक्रीडानन्तरमिथ्यादुष्कृतपरातिमुक्तकमुन्यादिवत् / "छव्वरिसो पव्वइओ, निग्गंथं रोइऊण जिणवयणं / सिद्धं विहुयरयमलं, अइमु(त) रिसिं नर्मसामि // 32 // " 25 25. साः / सर्वो जिनः, तस्य शासनप्रभावकत्वाद् हितास्ते सााः / वज्रस्वाम्यादिवत् / "शिशुत्वे चारित्रं सुरवरपरीक्षाऽप्रतिमधीः, पदैर्वा गीर्वाणैर्धनयुवतिमोक्षोऽन्ननयनम् / सुभिक्षे संघस्यानयनमिह पुष्पैरुपकृतिर्गुरोर्वज्राज्जैनप्रवचनहितान्येवमभवन् // 33 // "