________________ [4 ] सिरिजिणदत्तसूरिनिरइयस्स. सिरिसमयसुंदरगणिकय वारखोपेयास्स 'लं जयउ' वायरस संदब्मो अथ प्रथमपरमेष्ठिनं वर्णयन्नाह नासियसयलकिलेसा, निहयकुलेसा पसत्थमुहलेसा / सिरिवद्धमाणतित्थस्स,, मंगलं दितु ते अरिहा // 2 // व्याख्या-ते अर्हन्तः प्रथमपरमेष्ठिनः श्रीवर्धमानतीर्थस्य-श्रीमहावीरसंघस्य मजलं. कल्याणं ददतु / किंविशिष्टा अर्हन्तः ? 'नासियसयलकिलेसा' नाशिताः सकलाः क्लेशा यैस्ते नाशितसकलक्लेशाः। पुनः किविशिष्टा अर्हन्तः ? 'निहतकुलेसा' निहताः कुलेश्या अप्रशस्तकृष्णादिलेश्याः; पुनः किंविशिष्टा . . 10 अर्हन्तः?' 'पसत्थसुहलेसा" प्रशस्ताः शुभाः शुक्ला लेश्या येषां ते प्रशस्तशुभलेश्याः। अथवा प्रशस्ताः सुखाः सुखकारिण्यो लेश्या येषां ते प्रशस्तसुखलेश्याः // 2 // अथ द्वितीयास्मेष्ठिनः सिद्मनस्तुवन्नाह नियममीया,, वीजा परमिट्टिणोः गुणमिद्या / सिद्धा तिजयपसिद्धा, हणंतु दुत्थाणि तित्वस्सः // 3 // 15 व्याख्या-द्वितीयाः परमेष्ठिनः सिद्धा:-तीर्थस्य चतुर्विधसंघस्य दौस्थ्यानि भन्तु नाशयन्तु। किविशिष्टा सिंचाई 'निड्डकामवीआ" निर्दीधानि निलितामिा भस्मसात्कृतानि कर्मण्येला बीजानि यैस्ते निर्दग्धकर्मवीजाः / पुनः किंविशिष्टाः सिद्धाः 'गुणसमिद्धा' गुणैरेकशिद्भिःसमृनः गुणसमृद्धाः। एकत्रिंशत्रुणानां गायो झमें 'पडिसेहेण सठाणे, वण्णे गंधरस-फास-ए / पण-पण दु-पणट्ठ-तिहा, इगतीस अकायसंगरुहा'॥१॥" 20 . अनुवाद ((अरिहंत भगवंता-) समस्त क्लेशोने दूर करनारा, कुलेश्या-कृष्ण, कापोत आदि नाशकस्मास, प्रशस्त मालेगाशुल्ल लेश्यापाठा एवा(प्रथम परमेष्ठी) अरिहंत भगवंतो श्रीवर्धमानस्वामींना संघर्नु कल्याण कसे // 2 // 25. (सिद्ध भगवंत-) ___जैन शासनना बीजा परमेष्ठी, जेमणे कर्मबीजोने वाळी नाल्यां छे, गुणोथी समृद्ध छे अनें त्रण जगतमा प्रसिद्ध छे एषा सिद्ध भगवतो. श्रीमानस्वामीमा संघनां पापोनें हणी नाखोः // 3 //