________________ पंचपरमिडिनमुकारमहथुत्त। प्राकृत अथ द्वितीयमुदाहरणं यथा-चतुर्विंशतितमं रूपं नष्टं तत् कीदृशमिति पृष्टे चतुर्विशतेरन्त्यपरिवर्तेन 24 रूपेण भागे लद्ध एकः, शेषं शून्यम् / ततः पूर्वोक्तयुक्त्या शून्यशेषत्वाल्लब्धमेकहीनं क्रियते / जातं लब्धस्थानेऽपि शून्यम् / ततः पञ्चमपतावद्याप्येकमपि रूपं गतं नास्ति / ततोऽन्त्य एव पञ्चकरूपोऽङ्कः स्थाप्यः / शेषा अङ्का एक-द्विक-त्रिक-चतुष्का उत्क्रमात् स्थाप्याः। यथा-४,३,२,१,५ / इदं 6 चतुर्विंशतितमं रूपम् / तृतीयमुदाहरणं यथा-सप्तनवतितमं रूपं नष्टं, ततः सप्तनवतेरन्त्यपरिवर्तन 24 रूपेण भागे लब्धाश्चत्वारः, शेष एकः / अतः पञ्चमपटावन्त्यादयश्चत्वारोऽङ्का गता ज्ञेयास्तेभ्योऽप्रेतन एकको नष्टस्थाने लेख्यः, एकशेषत्वाच्छेषा अङ्काः क्रमाल्लेख्याः, यथा-२,३,४,५,१ / इदं सप्तनवतितमं रूपम् / ___अथ चतुर्थमुदाहरणं यथा-पञ्चाशत्तमं रूपं नष्टम् / ततः पञ्चाशतोऽन्त्यपरिवर्तेन 24 रूपेण 10 भागे लब्धौ द्वौ / ततोऽन्त्यपतावन्त्यादारभ्य द्वावको गतौ / तदप्रेतनस्त्रिको नष्टस्थाने लेख्यः / तथा / शेषस्य द्विकस्य चतुर्थपतिपरिवर्तेन षट्करूपेण भागे किमपि न लभ्यते / ततोऽत्र चतुर्थपतौ एकमपि. रूपं गतं नास्ति / अतोऽन्त्यपञ्चक एव नष्टस्थाने लेख्यः / ततस्तृतीयपतौ शेषस्य द्विकस्य परिवर्तन द्वयरूपेण भागे लब्ध एकः, शेषं शून्यम् / ततो लब्धमेकहीनं क्रियते / जातं लब्धस्थानेऽपि शून्यम् , अतस्तृतीयपंड्तौ वेकमपि रूपं गतं नास्ति / ततः पञ्चकस्य चतुर्थपतौ स्थापितत्वेन पुनः स्थापने समय15 भेदः स्यादिति तं मुक्त्वाऽन्त्योऽङ्कश्चतुष्क एव स्थाप्यः / शेषौ ३३रूपावुत्क्रमेण स्थाप्यौ / यथा-२,१, 4,5,3 / इदं पञ्चाशत्तमं रूपम् / वि०-नष्टांक काढवानी रीति थोडा उदाहरणोथी वधारे स्पष्ट समजाशे। दाखला तरीके-पंचपदना प्रस्तारखें त्रीशमुं रूप शोधी काढq होय तो अंय परिवर्तक एटले चोवीशथी तेने भाग देवो जोईए, ते आ प्रमाणे :-30:24=1, शेष 6 / / 20 अहीं भागफळ 1 आव्युं एटले छेल्लो अंक गयेलो छ, तात्पर्य के 6 नो अंक गयो छे अने 4 नो अंक नष्ट छे; एटले त्रीशमी संख्यानो छेल्लो अंक 4 छे / अहीं 6 शेष रह्या छे, अने आगळनो परिवर्ताक 6 छे, तेथी 6 थी भागवा जोईए :-6+6=1 / तेम करतां शेष शून्य आवे छे एटले भागफळमाथी 1 घटाडवो जोईए :-1-10 / आ रीते भागफळमां पण शून्य आवे छे, एटले अहीं एके अंक गत नथी, एटले अंत्य अंक 25 5 मूकवो जोईए / आ प्रमाणे छेल्ला बे अंको 5 अने 4 प्राप्त थया / हवे शेषमां पण शून्य रहे छे, तेथी आगळना अंको उत्क्रमथी मूकवा जोईए / ते आ प्रमाणे :-321 / एम करतां त्रीशमी संख्यामां नीचेना अंको प्राप्त थाय छे:-३ 2 1 54 / (2) हवे पंचपदना प्रस्तारनुं चोवीशमुं रूप शोधी काढq होय तो अंत्य परिवर्ताक एटले चोवीशथी तेने भाग देवो जोईए, ते आ प्रमाणे :-24:24=1 / तेम करतां शेष शून्य रहे छे, एटले भागफळमाथी 1 घटाडवो जोईए :-1-10 / 1 'अपि नास्ति / प्रतौ। 2 शेषाङ्काः। 3 पतावपि / .