________________ पण्हगम्भं पंचपरमिट्टिथवणं / [प्राकृत किं वकालंकिइस्मि ? किमु विहुरवयं ? के करित्ताण विनू ? आयाणं किं अउव्वं विवरिअमिह को किं व पाठेइ पुल्वि / को भावं बेइ ? को वा हणइ ? अहभरा केरिसाणं जणाणं ? झाइजंतं परं किं हणइ दुहभरं ? नीलवणं तिसंझं // 4 // 5 णमो उवज्झायाणं / ' [गतागतं द्विर्गतश्च / ] पालयित्वा मुनिः सुखी भवति / समानदीर्घत्वेऽकारस्य पुनर्ग्रहणम् / मान-मोहाववाद्यनन्तौ आद्यन्ताक्षरवर्जितौ / किंरूपा णमो इति विपुलधनभरो वर्धते / आयऋतानां लाभप्राप्तानां 'रिंपिग् गतौ' इति धातौ आयरित्तानां वा स एवार्थः / विद्यादिभागी भवति नमो नन्ता आचार्याणामिति / स्तन्नाति नीराधुपसर्गान् 'जल-जलणाई सोलसपयत्थं आयरिया' इति वचनात् // 3 // 10 वृत्तिः किं व णं इति वाक्यालङ्कतौ / विधुरजनस्य भयभीतजनस्य वच ओ इति / (3) प्रश्न-मुनि शानुं पालन करे छे ? उत्तर-'आणं-(आज्ञा)-आज्ञानुं, जिनेश्वरोनी आज्ञानु / रीति-२ (1) प्रश्न-'माण-मोह' आ बन्ने शब्दोमां पहलानो पहेलो अक्षर 'मा' अने बीजानो अक्षर 'ह' मा बन्ने छोडी दईए तो शुं रूप थाय ? उत्तर णमो'-ए पद। (2) प्रश्न-विपुल धननो समूह केवाओनो वधे छ ? उत्तर-आयरियाणं-(आयऋतानां-आयरितानां)--आय एटले लाभ, अने ऋत रित-प्राप्त, लाभ पामेलाओनो। (1) प्रश्न-कुशल माणस कोना प्रत्ये केवो थईने विद्या अने विज्ञाननो भागी थाय छे ? उत्तर-णमो आयरियाणं-(नमः x आचार्याणाम् ) आचार्यों प्रत्ये नम्रतावाळो / रीति-४ (1) प्रश्न-कोना स्मरणथी जल-ज्वलनादि नष्ट थाय छे ? उत्तर- णमो आयरियाणं पदना। [ते माटे कयुं छे के–'जल-जलणाइ-सोलस पयत्थं थंभंतु आयरिआ' वाणी, आग वगेरे सोळ पदार्थोर्नु आचार्य भगवंतो स्तंभन करो।]. * ते पवित्र पदनुं हुं ध्यान धरूं छु / 30 ['गतागत' अने 'द्विर्गत' नामक चित्रकाव्य वडे 'णमो उवज्झायाणं' पद प्रकट थाय छे ते संबंधी प्रश्नोत्तरो।] 4 नमतीति नमः-नन्ता-नम्रतावाळो / * आ श्लोकमांथी चार रीते ‘णमो आयरियाणं' पद प्रश्नोना उत्तर वडे प्रकट थाय छे / तेथी तेने - 'चतुःकृत्वो गति' कयुं छे.