________________ 10 [2] सप्तसु स्मरणेषु प्रथमं नमस्कारस्मरणम् / नमो अरिहंताणं / नमो सिद्धाणं / नमो आयरियाणं / नमो उवज्झायाणं / नमो लोए सव्वसाहूणं / एसो पंचनमुक्कारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसि पढमं हवइ मंगलं // (1) श्रीसिद्धिचन्द्रगणिकृता व्याख्या // श्रीनाभेयः श्रियं दद्यात् ; सुरासुरनमस्कृतः। 'विघ्नानेकपपञ्चास्यो, दधद् विश्वजनीनताम् // 1 // अकब्बरसुरत्राणहृदयाम्बुजषट्पदः / भानुचन्द्रश्चिरं जीयाद्, गुरुर्मे वाचकाग्रणीः // 2 // . अष्टोत्तरशतानां योऽवधानानां विधायकः / दधानः खुश्फहमिति, बिरुदं शाहिनाऽर्पितम् // 3 // तेन वाचकचन्द्रेण, सिद्धिचन्द्रेण सर्वदा / बुद्धिवृद्ध्यै वितन्द्रेण, बालानामल्पमेधसाम् // 4 // शश्वत् सप्तस्मरणानां, वृत्तिरेषा विधीयते / तत्र तावन्नमस्कारः, एव व्याख्यायते मया // 5 // त्रिभिर्विशेषकम् / __नमो अरिहंताणमिति / नमो नमस्कारः / केभ्यः ? 'अर्हद्भ्यः ' शक्रादिकृतां पूजां सिद्धिगतिं चाहन्तस्तेभ्यः / उक्तं च ( आवश्यकनियुक्तौ नमस्कारनियुक्तौ 406 तमे पत्राङ्के)20 "अरिहंति वंदणनमंसणाई अरिहंति पूयाइसक्कारं / सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति" // 1 // नमो-नमस्कारः / केभ्यः ? 'सिद्धेभ्यः' सितं-प्रभूतकालेन बद्धं अष्टप्रकारं कर्म शुक्लध्यानामिना ध्मातं-भस्मीकृतं यैस्ते निरुक्तिवशात् सिद्धास्तेभ्यः इति 'बहुव्रीहिः' / यदुक्तं ( आव० नम० 438 तमे पत्राङ्के) "दीहकालरयं जं तु, कम्मं से सिअमट्टहा / 25 सि धंतं ति सिद्धस्स, सिद्धत्तमुवजायइ // " // 2 // 15 नोधः-१. उपाध्याय श्रीसिद्धिचंद्रगणिकृत व्याख्या अने 2. श्रीहर्षकीर्तिसूरिकृत टीकानो अनुवाद अहीं आप्यो नथी केमके, तेनो भावार्थ श्रीअभयदेवसूरीए रचेली व्याख्याना अनुवादमा प्रकारान्तरे आवी ज जाय छ। 1 अनेकपाः हस्तिनः। 2 पाठान्तरम्-जंतुकम्मं से सिअमट्टहा।