________________ 360 (8) परमेष्ठयादिपदगर्मितमन्त्रादयः॥ [प्राकृत [4] भयनिवारणमत्रः "ॐ नमो अरहंताण, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए सव्वसाहूणं, ॐ अहँ पार्श्वअर्हते ह्रीं नमः / ॐ ह्रीं क्लीं भगवती शत्रुभयविनाशिनी मम राजभयं दण्डभयं मन्त्रिमयं सर्वदुष्टव्यन्तरभयं उपशामय उपशामय हर हर ह्रीं स्वाहा // " सर्ववारमेकचेतसा मर्यते / [5] सर्वकर्मकरमत्रः "ॐ नमो अरहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवझायाणं, ॐ नमो लोए सव्वसाहूणं, ॐ नमो नाणाय(णस्स), ॐ नमो दसणाय(णस्स), ॐ नमो चरित्ताय(त्तस्स), ॐ त्रैलोक्यवशङ्करी ह्रीं स्वाहा // " 10 . सर्वकर्मकरमन्त्रः, कालापानीयेन छण्टनं पानं च, लावण्य-चक्षुः-शिरोऽर्द्धशिरोऽादिषु कार्येषु। [6] ज्वरनिवारणमत्र:" ॐ ह्रीं नमो लोए सव्वसाह्नणं // " इत्यादि प्रतिलोमतः पञ्चपदैः ॐ ह्रीं पूर्वैः [ "ॐ ह्रीं णं हू सा व्व स ए लो मोन ह्रीं ॐ / "] 15 पँट्यादौ ग्रन्थि दत्वा 108 परिजन्य आच्छाद्यते ज्वर उत्तरति, यावजपनं तावद् धूप उद्ग्राह्यः, परं नूतनेन कार्यः। [7] महापनिवारणमत्र: "ॐ हाँ नमो अरहंताणं, ॐ ह्रीँ नमो [ सव्व ] सिद्धाणं, ॐ ह्रीँ नमो आयरियाणं, ॐहाँ नमो उवज्झायाणं, ॐ ह्रीं नमो लोए सव्वसाहणं॥" 20 एषा पञ्चचत्वारिंशदक्षरा विद्या यथा स्वयमपि न श्रूयते तथा स्मर्तव्या / दुष्टचौरादिसङ्कटे महापत्स्थाने च शान्त्यै, जलवृष्टये चोपांशु गुण्यते / [8] विद्यासिद्धिमत्रः "ॐ ह्रीं श्रीं अरिहंत-सिद्ध-आयरिय-उवज्झाय-सव्वसाहु-सव्वधम्मतित्थयराणं ॐ नमो भगवईए सुयदेवयाए संतिदेवयाणं सव्वपवयणदेवयाणं दसण्हं दिसापालाणं पंचण्हं लोगपालाणं 25 ॐ ह्रीं श्रीं सर्वजनमोहनं कुरु कुरु, सर्वजनवशं कुरु कुरु, विजासिद्धिं कुरु कुरु स्वाहा // " नवकोष्ठकः नवपुष्पाण्यनुक्रमेण निक्षिप्यन्ते, दशममूर्ध्वमुखाङ्गुल्या गगने सिद्ध / आयरिय | उवज्झाय | तथा क्षेप्यं यथैककोष्ठे पतति, अनेन क्रमेण दशाष्टोत्तरशतानि 2 / 3 4 जातिपुष्पैः सिद्धिः। | दसदिस- | अरिहंत | सव्वसाहू| [9] बन्दिमोचनमत्र:पालाण 91 / 5 30 सव्वपवयण- शांतिदेवता श्रुतदेवता] "णं हू सा व्व स ए लो मोन, णं या ज्झा व उ मोन, णं या | देवता 8 7 / 6 रि य आ मो न, णं द्धा सि मो न, णं ता हं रि अमो न // " इति विपर्ययगुणनाद् बन्दिमोक्षः / कार्यव्यतिरेकेण न गु(ग)णनीयम् / स्वस्थश्चेदेवं गु(ग)णयति तदौ प्रत्युत(तो) बन्दिमापद्यते / १°भयं पंचउलभयं दुस्संथियभयं उप° RLY | २कदैतत् स्म / 3 अरिहं / 4 कलपा / 5 पायनं VRI 6 °शिर आया। 7J प्रतौ 'ॐ' नास्ति / 8 पटीं ग्रन्थि / 9R प्रतौ टिप्पणं'ताव ऊतारवानी मंत्र' इति / 10 महास्थाने JV | 11 तदा च्युत ब° RI [8 -सिद्ध-आयरिय-उपवायाणं दसण्हं दिसापाकुरु कुरु स्वाहा / /