________________ विभाग] नमस्कार स्वाध्याय। 360 (9) चतुर्थ्यां चतुर्दश्यां वा शनौ यच्छीर्षे धूलीचिडंटी भृत्वा क्षिप्यते पञ्चपरमेष्ठिभणनपूर्वकं वार 3 'फूंक' दीयते स वशीभवति / / ____परमेष्ठिगु(ग)णनपूर्व सम्मुखे, ततो दक्षिणे, ततो वामे 'फूंक' दीयते, ततो वातप्रहता इव घनघटाः सर्वे शत्रवो राजकुले विनश्यन्ति / [10] सर्वकर्मकरमत्रः___"ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए सव्वसाहूणं, ॐ हाँ हाँ हूँ ह्रीं ह्रः स्वाहा // " सर्वकर्मकरः, कलोदकादिषु योज्यः / [11] कर्मक्षयङ्करमत्रः__ आद्यं पदं ब्रह्मरन्ध्र, द्वितीय भाले, दक्षिणश्रवणे तृतीयं, तुर्यमवटी, पञ्चमं वामकर्णे, 10 चूलापदानि दक्षिणशङ्खादिविदिक्षु, इति पद्मावर्त्तजापः, कर्मक्षयातिरेकाय मनःस्थैर्य हेतुत्वात् / [12] ग्रामप्रवेशमत्रः “ॐ नमो अरिहंताणं, ॐ नमो भगवईए चंदाइमहाविजाए भत्तट्ठाए गरे गरे हुलु हुलु चुलु चुलु मयूरवाहिनीए स्वाहा // " एयाए विजाए ग्रामप्रवेशे सत्तवारजैवियाए अन्नपाणलाभो हवई, परं पढमं चउत्थेण पास-15 नाहजम्मदिणे सयवारं जवेयव्वा, तओ पउंजियव्वा, परं पच्छावि दसमीए दसमीए जहासत्ति तवो कायव्यो। [13] महासकलीकरणः 'पढम हवइ मंगलं' वज्रमयीं शिलां मस्तकोपरि, 'नमो अरिहंताणं' अङ्गुष्ठयोः, 'नमो सिद्धाणं' तर्जन्योः, 'नमो आयरियाणं' मध्यमयोः, 'नमो उवज्झायाणं' अनामिकयोः, 'नमो लोए सव्व-20 साहूणं' कनिष्ठिकयोः, 'एसो पंचनमुक्कारों' वज्रमयः प्राकारः, 'सव्वपावप्पणासणो' जलभृतां तेकाम्, 'मंगलाणं च सवेसिं' खेदिराङ्गारपूर्णा खातिकामात्मनश्चिन्तयेत् / महासकलीकरणम्। [14] महारक्षा: 'ॐ नमो अरिहंताणं उम्ल्यू हृदयं रक्ष रक्ष हाँ स्वाहा' [ हृदये], 'ॐ नमो सिद्धाणं म्ल्यू 'शिरो रक्ष रक्ष हैं (हाँ) स्वाहा' [शिरसि], 'ॐ नमो आयरियाणं म्म्ल्ब्यूँ शिखां रक्ष रक्ष हैं 25 (हूँ) स्वाहा' [शिखायाम् ] 'ॐ नमो उवज्झायाणं ह्रम्ल्यूँ वज्राणां वज्रकवचं रक्ष रक्ष हैं (ह्रौं) स्वाहा [कवचम् ], 'ॐ नमो लोए सव्वसाह्नणं म्ल्यूँ सर्वदुष्टान् निवारय निवारय हः स्वाहा ॥”–महारक्षा। [15] सर्वकामदमत्र: "ॐ हाँ हाँ हँ ह्रः असि आ उ सा।" प्रत्यन्तरे-"अ सि आ उ सा नमः स्वाहा // " 30 इति [पाठः] दृश्यते। [16] सर्वकामदमत्रः "ॐ ह्रीं श्रीं अहँ अ सि आ उ सा नमः // " द्वावपि मन्त्री सर्वकामदौ / अत्रापि प्रथममन्त्रेण शाकिनीनिग्रहः / 1 एष मन्त्रःJ प्रतौ नास्ति। 2 JRV प्रतिषु टिप्पण्याम्-'गामप्रवेश मंत्र छे' इति। 3 जपियाए RI 4 भवई। 5 खादिरा R / 6 'अहँ इति पाठः R प्रतावेवोपलभ्यते / 45 (ब)