________________ [17 अ] परमेष्ट्यादिपदगर्भितमन्त्रादयः॥ [आम्नायसहिताः] [1] आत्मरक्षाः परमेष्ठिनमस्कारं सारं नवपदात्मकम् / आत्मरक्षाकरवज्रपञ्जराभं स्मराम्यहम् // 1 // ॐ नमो अरिहंताणं, शिरस्कं 'शिरसि स्थितम् / ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् // 1 // ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी / ॐ नमो उवज्झायाणं, आयुधं हस्तयोईढम् // 2 // * ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे / एसो पंच नमुक्कारो, शिलावज्रमेयी तले // 3 // सव्वपावप्पणासणो, वप्रो वज्रात्मना बहिः। मंगलाणं च सव्वेसि, बँदिराङ्गारखातिका // 4 // स्वाहान्तं च पदं ज्ञेयं, पढमं होई मंगलं / वप्रोपरि वज्रमयं, पिधानं देहरंक्षणे // 5 // महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी। परमेष्ठिपंदोद्भूता कथिता पूर्वसूरिभिः // 6 // 3 [2] इन्द्रकवच: "ॐ नमो अरिहंताणं हाँ हृदयं रक्ष रक्ष हुं फट् स्वाहा / ॐ नमो सिद्धाणं ह्रीँ शिरो रक्ष रक्ष हुं फट् स्वाहा। ॐ नमो आयरियाणं हूँ शिखां रक्ष रक्ष हुं फट् स्वाहा / ॐ नमो उवज्झायाणं ह्रौं "एहि एहि भगवति! वज्रकवचवज्रिणि रक्ष रक्ष हुं फट् स्वाहा। ॐ नमो लोए सव्वसाहूणं ह्रः क्षिप्रं साधय साधय वज्रहस्ते (स्त ) शूलिनि दुष्टाद् रक्ष रक्ष हुं फट् स्वाहा। 25 - एसो पंच नमुक्कारो वज्रशिलाप्राकारः, सव्वपावप्पणासणो अम्ममयी परिखा, मंगलाणं च सव्वेसिं महावज्राग्निप्राकारः, पढमं हवइ मंगलं उपरि वज्रशिला // " इन्द्रकवचमिदं आत्मरक्षायै उपाध्यायादिभिः स्मरणीयम् // [3] वशीकरणमन्त्रः "ॐ ह्रीं नमो अरिहंताणं, ॐ ह्रीं नमो सिद्धाणं, ॐ ह्रीं नमो आयरियाणं, ॐ ह्रीं नमो 30 उवज्झायाणं, ॐ ह्रीं नमो लोए सव्वसाहूणं अमुकं वशीकुरु वशीकुरु स्वाहा // " ___वार 21 भणित्वा वस्त्रे ग्रन्थिीयते वशीभवति / 1 शिरः संस्थितम् / / 2 / प्रतौ 'सव्व' शब्दो नास्ति / 3 °पटाम्बरम् RI - 4 नमोकारो / / ५°मही तले JV, मयि तले / / 6 वज्रमयो बहिः / 7 खादिरा R / 8 हवइ / / 9 रक्षणम् / 10. प्रभावर / / 11 °नाशनी Jए। 12 °ष्ठिमङ्गलमयी क° JL / 13 v प्रतावयमधिको पाठः- यश्चैवं कुरुते रक्षां परमेष्ठिपदैः सह / तस्य न स्याद् भयो व्याधिराधिश्चापि कदाचन // इति परमेष्ठिस्तुतिः // 14 अरहंताणं R 15 हिँ , ह्र / 16 ह्रीं / 17 °नमोकारो R / 18 प्रतौ टिप्पण्याम्-अद्भिः पूर्णा। 19 वस्त्रेण ग्र° R |