________________ विभाग] नमस्कार स्वाध्याय। पारसपिप्पलैरण्डाऽगस्थीनां मूलिकास्तथा / वेलककाचमाल्याश्च सुरभी तुलसीकयोः। श्रीफलस्य तु मूलानि कलया घर्षयेत् सुधीः॥ 11 // कर्पूरमधुना शुद्धनयनयोरञ्जनं कुरु / तिर्यर धिष्ण्ये तु जातस्य निधिदर्शने (?) // 12 // पुष्यं शतभिषाऽऽर्दा च धनिष्ठा श्रवणोत्तरा। रोहिण्युर्ध्वमुखानि स्युर्गगनादिप्रयोजने // 13 // भरणी कृत्तिकाऽऽश्लेषा मूलं पूर्वात्रयं मघा / विशिखाऽधोमुखानि स्युः स्वातौ च निधिदर्शने // 14 // मृगशिरं रेवति चित्रा स्वाति ज्येष्ठा पुनर्वसु / अनुराधाऽश्विनी हस्तं भानि तिर्यगमखानि च // 15 // एतैर्यात्रादिकं पुराऽञ्जनं च रोचनां कपिलाया गोर्कपूरं न धुधोभवम् / बदरिनृपके नानारसं सर्वाञ्जनं कुरु // 16 // कृष्णपक्षेऽधोमुखनक्षत्रेजंबुयलोयणचुन्नं जिएहि नयणेहि पिच्छइ निसासु / भूयं भूयसमूहं देह दव्वं अभीमस्स // 17 // नृप-कनकयोर्मूलं पुष्यार्के बदरीजलम् / मधुगोरोचनायुक्तं सघनं चाञ्जनं कुरु // 18 // ताम्रपत्रे बदरीजलेन घृतं घृष्टं चक्षुःशोधने विंशतिनखमञ्जीराश्रि भाव्यम् / नेत्रकर्पटे नरपीडी भवेत् - तैलं चकार लेपाञ्जनं कुरु (1) // 19 // निस्तुषां कुलबीजानि चूर्णयित्वा प्रयत्नतः / सप्तधा तिलतैलेन मईयेदुष्णवारिणा // 20 // पतति पीडना पद्य तनूनां नयनस्थमदृश्यं कृत् (?) // अथ निधिदर्शने करलेपस्तथाऽञ्जनं सरलवरुणपूर्वदिशि / अधोगच्छन् मूलं तथा तस्य छल्ली 1 / निजच्छाया अलग्ना तथा मूलं च / तथा सिरघू अंगछल्ली 2 / पीपलछल्ली 3 / राजिका 4 / रविदिने गृहीता रविदिने अम्लेन मर्दितास्तैः कर्पूरं यावल्लेपो दत्त्वा शुचिपात्रस्य करणां मन्नं जपेत्"ॐ हाँ हाँ हूँ हः द्रव्यस्थाने गच्छ गच्छ स्वाहा / " लेवे चात्र वसे प्राप्ते सिद्धिदे पुरुषोत्तमे। नवपुष्टिं तथाऽभ्यासेनावरोगोऽनुशीलतु // 21 // चलन्ति द्रव्योपरि तिष्ठन्ति तथाञ्जनम् / लवसे तथा मध्ये मूलिके पूर्व-उत्तरे // 22 // घर्षित्वा द्वे जले सूक्ष्मे कर्पूरं शुद्धचक्षुषोः / सुपात्रपादजातस्य चाञ्जनं निधिदर्शने / सप्तसप्तानि पत्राणि पट्टकं बन्धयेत् सुधीः॥२३ /