________________ [13] श्रीभद्रगुप्तस्वामिप्रणीतः पश्चन मस्कारचको द्धार विधिः। [पञ्चपरमेष्ठि चक्रं, वर्धमान चक्रं वा] . [ 'अरिहाणादि' स्तोत्रगतस्य वर्धमानचक्रस्योद्धारविधिलिख्यते / ] अष्टारमष्टवलयं पञ्चनमस्कारचक्रं भवति / चक्रतुम्बे [ साधक ? ]नामगर्भ 'अहं' इत्येतदक्षरं लिखेत्। 'ॐ नमो अरहंताणं, ऊँ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं' एतत् पदचतुष्टयमराणां मध्ये लिखेत् / . 'पाशा-ऽङ्कुशा-ऽभय-चरदा' (आँ क्रीँ हाँ श्री) अनुक्ता अपि अरान्तरेषु लिख्यन्त इत्युपदेशः। ॐ नमो लोए सव्वसाहूणं स्वाहा' इति प्रथमवैलये लिखेत् // [1] ॐ नमो चत्तारि मंगलं-अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपनत्तो धम्मो मंगलं / चत्तारि लोगुत्तमा-अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पवज्जामि-अरहंते सरणं पवजामि, सिद्धे सरणं पवजामि, साहू सरणं पवजामि, केवलिपन्नत्तं धम्म सरणं पवजामि स्वाहा / ' एतद् द्वितीयवलये लिखेत् // [2] 15 ... 'ॐ नमो भगवओ बद्धमाणसमिस्स जैस्स [वरधम्म ]चकं जलंतं गच्छइ आयासं पायालं' लोयाणं भूयाणं जूए वा रणे वा रायंगणे वा वारणे बंधणे मोहणे थंभणे सव्वसत्ताण अपराजिओ भवामि स्वाहा / ' अनुवाद। पंचनमस्कारचक्र आठ आरा अने आठ वलय( वर्तुल )नुं बने छे। आ चक्रना मध्य 20 - भागमां-भां 'आई' एवा अक्षरो लखवा। ॐ नमो अरहताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं', अने 'ॐ नमो उवज्झायाणं' ए चार पदो आराओनी मध्यमां लखवां / 'पाश' (आँ ), 'अंकुश' (क्रॉ ), 'अभय' (हाँ), अने 'वरद' (श्री) जो के अहीं स्पष्टपणे कहेला नथी तो पण विदिशाओमां लखवां एवो संप्रदाय-आम्नाय छे / 25 ॐ नमो लोए सव्वसाहूणं स्वाहा' ए प्रमाणे प्रथम वलयमां लखवू / ॐ नमो- चत्तारि मंगलं०... स्वाहा / ' आ प्रमाणे बीजा वलयमा लखवु। . : _ 'ॐ नमो भगवओ वद्धमाणसामिस्स०............स्वाहा।' आ मंत्र सर्व कर्म (षट्कर्म) ... १°श-वरदा-ऽभयदा' / 2 'विदिगरान्तरेषु / 3 ०शः कस्यापि। / 4 अस्मिन् विधौ / आदर्श सर्वत्र 'वलये, वलयं' इति पाठे 'वलके, वलकं' इति पाठो दर्शितः। 5. 'जस्स एयं चर्क' ६'चलंतं' 'पायालं सयल महिमंडलं पयासंतं लोयाणं' JVT 8 'सव्वजावसत्ताणं'। 'भव'।