________________ 10 विभाग] नमस्कार स्वाध्याय / अथवा सार्वाः सर्वजीवादिहितकारिणः ते च ते साधवश्च सार्वसाधवः / उक्तं च 'पाणच्चए वि पावं०' गाहा // यदि वा सव्यानि-दक्षिणानि अनुकूलानि यानि कार्याणि तेषु, श्रव्येषु वा श्रवणाहेषु मृदुमधुरादि वाक्येषु साधवो निपुणाः सव्यसाधवः-श्रव्यसाधवो वा तेभ्यो नमः इत्यादि प्राग्वत् / एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् / आह च____ " असहाए सहायत्तं करेंतिमे संजमं कुणंतस्स एएण कारणेणं नमामि हं सव्वसाहूणं // "" अर्थतन्नमस्कारप्रयोजनफलनिरूपणार्थमाहुः श्रीवज्रस्वामिपादाः- अयमेव इमाए एक्कारसपयपरिच्छिन्न तिआलावग तित्तीसक्खरपरिमाणाए चूलाए भाविजइ! 'एसो पंचनमुक्कारो, सव्वपावप्पणासणो / मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं // 1 // ' 10 अथवा 'सार्व' एटले सर्व जीव वगेरेनुं हित करनारा साधुओ ते 'सार्वसाधु' / कयुं छे के "प्राणनो अत्यय थाय तो पण......" वगेरे अथवा 'सव्य' एटले जे अनुकूळ कार्यो तेमां निपुण ते 'सव्यसाधु' / अथवा 'श्रव्य' एटले श्रवण करवा लायक जे मृदु मधुर आदि वाक्यो तेमां निपुण ते 'श्रव्यसाधु' / आ 'सर्वसाधु', 'सार्वसाधु', 'सव्यसाधु' तथा 'श्रव्यसाधु'ओने मारो नमस्कार हो / मोक्षमार्गमां सहाय करवा 15 वडे उपकारी होवाथी आ साधुपुरुषो नमस्करणीय छे / (आवश्यकनियुक्तिमां) कयुं छे के... "असहाय एवा मने संयमनुं पालन करवामां सहाय करे छे ते कारणथी सर्व साधुओने नमस्कार करूं छु।” ___ हवे आ नमस्कार करवाना प्रयोजन अने फळनु निरूपण करतां वज्रस्वामी महाराज जणावे छे के-"आ ज नमस्कार अगियार पद प्रमाणनी त्रण आलावानी अने तेत्रीश अक्षरनी 20 'एसो पंचनमुक्कारो सव्यपावप्पणासणो / मंगलाणं च सव्वेसिं, पढम हवइ मंगलं' ए चूलिकाथी भावित कराय छ / 1 आवश्यकनियुक्ति गा० 1013 / जुओ प्रस्तुत ग्रंथ पृ० 156 2 चैत्यवंदनमहाभाष्यनी त्रण प्रकारनी हस्तप्रतो मळे छे। एक लघुप्रत छे, जेमां अमुक बाबतो टूकमां समजावी छे, ज्यारे बीजी बृहत् प्रत मळे छे जेमां एनी ए हकीकतो विस्तृत रीते समजावेली छे; अने त्रीजा प्रकारनी प्रत मध्यमप्रत छे, जे आ बे करतां जुदी पडे छे। आवी प्रतो पू० पुण्यविजयजी महाराजसाहेबे खंभातना श्री शांतिनाथजी ताडपत्रीय भंडारमाथी मेळवीने श्री चैत्यवंदनमहाभाष्यनो पाठ तैयार कर्यो छे, अने तेने आधारे आ बे हाथ 7 वच्चेनो पाठ अहीं लीधो छ / श्रीऋषभदेवजी केशरीमलजी जैन पेढी, रतलाम तरफथी छपायेल प्रतमां तेनी जगाए नीचे प्रमाणे पाठ मळे छ:___अयमेव इमाए चूलाए भाविजइ एएसिं नमुक्कारो एसो पंचनमुक्कारो, किं करेजा ?-सव्वं पावं-नाणावरणीयाइ कम्मं निस्सेसं तं पयरिसेणं दिसोदिसिं नासइ सव्वपावप्पणासणो, (जुओ-महानिसीहसुत्तसंदब्भो प्रस्तुत ग्रं.पृ.४४ पं. 3-6)