________________ चैत्यवंदनमहाभाष्ये नमस्कारसूत्रस्य उल्लेखः / [प्राकृत प्राकृत " नाणं च दंसणं वा, तवो य तह संजमो य साहुगुणा / इक्के सव्वेसुवि हीलिएसु ते हीलिया हुंति // " एमेव पूइयम्मी, इकंमी वि पूइया जइगुणाउ। थोवं बहुनिव्विसं, इय नच्चा पूयए मइमं // " 5 तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनात् अपरिशेषसर्वतोपदर्शनार्थमुच्यते / 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवः सर्वान् वा शुभयोगान् साधयन्ति कुर्वन्ति सर्वसाधवः अथवा सर्वेभ्यो जीवाऽजीवादिपदार्थसार्थेभ्यो यथावस्थितावितथस्वरूपनिरूपणरक्षणादिना हिताः सार्वाः अरिहन्तारः तेषां साधवः, न तु बुद्धादेः सार्वसाधवः / उक्तं च चूर्णी - “ए ए ताव न वंदिजंति समणसदे हुंतए वि बुद्धा तावसा गेरुया आजीवगा बोडिया य / " 10यद्वा सार्वानर्हतः साधयन्ति तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्णयनिराकरणादिभिः सार्वसाधवः। "ज्ञान, दर्शन, तप तथा संयम-आ साधुना गुणो छे एटले एक अथवा सर्व साधुनी हिलना ( अपमान ) करवामां आवे तो तेमां गुणोनी ज हिलना थाय छे।” . "ते ज प्रमाणे एक साधुनी पूजा करवामां आवे तो पण तेमां साधुना सर्व गुणोनी ज 15 पूजा रहेली छे; माटे थोडी पण साधुनी पूजा बहु लाभकारक छे एम समजीने बुद्धिमान पुरुषोए साधुओनी पूजा करवी जोईए / " ___ 'सर्व' शब्द देशसर्वतानो पण वाचक होवाथी संपूर्ण सर्वता बताववाने माटे 'लोए' शब्दनो प्रयोग करेलो छ / अर्थात् मात्र गच्छ वगेरेमां नहि परंतु आखा मनुष्यलोकमां रहेला जे सर्व साधुओ अथवा सर्व शुभयोगोने जे करे ते 'सर्वसाधु' / अथवा सर्व जीव अजीव वगेरे 20 पदार्थसमूहनुं जे यथावस्थित अने सत्यस्वरूप निरूपण तेमज रक्षण वगेरे. करवा वडे सर्व पदार्थोने ।हित करनारा (न्याय आपनारा) ते 'सार्व', एटले अरिहंत भगवान अने तेमना साधु ए 'सार्वसाधु'; बुद्ध वगेरेना साधु नहीं। चूर्णिमां कयुं छे के "श्रमण कहेवाता होवा छतां पण बौद्ध साधुओ, तापसो, गेरुक ( परिव्राजक ), आजीवक अने बोटिकने वंदन करवू नहि / " 25 अथवा 'सार्व' एटले अरिहंतोने जेओ आज्ञानुं पालन करीने आराधे छे अथवा दुर्नयने दूर करीने (अन्य मतोनुं खंडन करीने ) जिनेश्वर भगवंतना मतने प्रतिष्ठित करे छे ते 'सार्वसाधु'। 1 ओघनियुक्ति गा. 531 2 ओघनियुक्ति गा. 532 . 3 जुओ प्रस्तुत ग्रंथ पृ.८. ४“किं च-इमेवि पंच ण वंदियव्वा समणसदेवि सति, जहा आजीवगा तावसा परिव्वायगा तचणिया. बोडिया......" __ आव० चूर्णि पृ. 20 पं. 4, उत्तरभाग,