SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र अन्वयः-अहम् , श्रिया, अस्य, योग्या, इति, मदार्पणात् , स्वम् , इक्षितुम् , करे, दर्पणधारिणी, (काचित् ) अतादृशाङ्गाप्तिदशा, कृशाशया, शयालुतायाम् , अपि, निद्रया, जहे // 126 // वृत्तिः-अहम्-मल्लक्षणो जनः / श्रिया-शोभया / अस्य-बुद्धिविषयीभूतस्य श्रीमतः शान्तिनाथस्य / योग्या-सौन्दर्यादिप्रयोज्यसादृश्यवशादुपयुक्ता / अस्मीति शेषः / इति-हेतोः / मदार्पणात्मदस्य सौन्दर्यातिशयगर्वस्य अर्पणमवस्थापनं मदार्पणं तस्मात् तथा। 'मदो रेतसि कस्तूर्या, हर्षे गर्वेभदानयोः' इति मेदिनी / स्वम्-आत्मानम् / इक्षितुम्-अवलोकयितुम् / करे-हस्ते / 'बलिहस्तशिवः कराः' इत्यमरनानार्थः / दर्पणधारिणी-दर्पणं मुकुरं धरति धारयति वा तच्छीला तथा 'अजाते शीले' 5 / 1 / 15 / / इत्यनेन तच्छीले णिन्प्रत्ययः / काचिद्रूपवितेति शेषः / अतादृशाङ्गाप्तिदृशातादृशशरीरावयवसमागमदर्शनं विरहेण | कृशाशया-कृशो दुर्बल आशयोऽभिप्रायः, अभिलाष इतियावत् यस्याः सा तथा / यद्वा, कृशा चासौ आशा अभिलाषः कृशाशा तया तथेति / शयालुतायाम्निद्रालुतायाम् , स्वप्नवास्थायामपीति यावत् / निद्रया-स्वापेन / जहे-तत्यजे / क्षणमपि शान्तिं नापेतिभावः / / 126 // स्वयं विलेपाय च यक्षकर्दमः, करे तमालोक्य सुरूपया धृतः / स दुर्दमानन्यजदाहसाहसा-दुवाह दुःखादिव हव्यवाहताम् // 127 // अन्वयः—च, सुरूपया, तम् , आलोक्य, स्वयम् , विलेपाय, यक्षकर्दमः, करे, धृतः, सा दुर्दमान्यजदाहसाहसात् , दुःखात् , इव, हव्यवाहताम् , उवाह // 12 // वृत्तिः-च-पुनः / सुरूपया-सुष्ठु शोभनं रूपं सौन्दर्य्य यस्याः सा सुरूपा तया तथा, अतिशयसौन्दर्यशालिन्या कयाचित् प्रमदयेति शेषः / तम्-भगवन्तम् शान्तिनाथमित्यर्थः / आलोक्यवीक्ष्य, दृष्टवेति यावत् / स्वयम-आत्मना / विलेपाय-विलेपनाय / यक्षकर्दमः-यक्षप्रियः कर्दमो यक्षकदमः कपूरीगुरुकक्कोलकस्तूरीचन्दनद्रवमिश्र इति यावत् / “कपूर्रागुरुककोलकस्तूरीचन्दनद्रवैः / स्याद् यक्षकर्दमो मिरैः" 3 / 303 // इत्यभिधानचिन्तामणिः / धन्वन्तरिस्तु-“कुङ्कुमागुरुकस्तूरी कपूरचन्दनं तथा / महासुगन्धमित्युक्तं नामतो यक्षकर्दमः" इत्याह एवञ्च महासुगन्धद्रव इत्यर्थः / करे-हस्ते / धृता-स्थापितः / सः-हस्तसंस्थापितयक्षकदभः / दुर्दमानन्यजदाहसाहसात्-दुःखेन दमितुमाक्रमितुं योग्यो दुर्दमः न मनसोऽन्यस्माज्जायते इत्यनन्यजो मदनः, दुर्दमश्वासावनन्यजो दुर्दमानन्यजः तस्य दाहो ज्वाला तस्माद्वा दाहो दुर्दमानन्यजदाहः, सहसा प्रसह्य वर्तते इति साहसम् दुर्दमानन्यजदा हस्य साहसम् दुर्दमानन्यजदाहसाहसम तस्मात्तथा। "मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलि
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy