________________ प्रकाममादित्यमवाप्य कण्टकैः, करम्बितामोदभरं विवृण्वती / धृतस्फुटश्रीगृहविग्रहा दिवा, सरोजिनी यत्प्रभवाप्सरायिता // 115 // यदम्बुपूरप्रतिविम्बितायति,-मरुत्तरङ्गैस्तरलस्तटद्रमः / निमज्ज्य मैनाकमहभृतः सतस्ततान पक्षान्धुवतः सपक्षताम् // 116 // पयोधिलक्ष्मीमुषि केलिपल्वले, रिंसुहंसीकलनादसादरम् / स तत्र चित्रं विचरन्तमन्तिके,हिरण्मयं हंसमबोधि नैषधः // 117 // प्रियासु बालासु रतक्षमासु च. द्विपत्रितं पल्लवितं च विभ्रतम् / स्मरार्जितं रागमहीरुहाङ्कुरं, मिषेण चञ्च्चोश्चरणद्वयस्य च // 118 // महीमहेन्द्रस्तमवेक्ष्य स क्षणं, शकुन्तमेकान्तमनोविनोदिनम् / प्रियावियोगाद्विधुरोऽपि निर्भर, कुतूहलाक्रान्तमना मनागभूत् // 119 // अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा / तृणेन वात्येव तयानुगम्यते, जनस्य चित्तेन भृशावशात्मना // 120 / / अथावलम्ब्य क्षणमेकपादिकां, तदा निदद्रावुपपन्वलं खगः / स तिर्यगावर्जितकंधरः शिरः, पिधाय पक्षण रतिक्लमालसः // 221 // सनालमात्मानननिजितप्रभं, हिया नतं काञ्चनमम्बुजन्म किम् / ' अबुद्ध तं विद्रुमदण्डमण्डितं, स पीतमम्भः प्रभुचामरं नु किम् // 122 // कृतावरोहस्य हयादुपानहौ, ततः पदे रेजतुरस्य विभ्रति / / तयोः प्रवालैनयोस्तथाम्बुजैनियोद्धकामे कि वद्धवर्मणी // 123 // . विधाय मूर्ति कपटेन वामनी, स्वयं बलिध्वंसिविडम्बिनीमयम् / उपेतपार्श्वश्चरणेन मौनिना, नृपः पतझं समधत्त पाणिना // 124 // तदात्तमात्मानमवेत्य सम्भ्रमात् , पुनः पुनः प्रायसदुत्प्लवाय सः / गतो विरुत्योड्यने निराशतां, करौ निरोद्धर्दशति स्म केवलम् // 125 // ससम्भ्रमोत्पातिपतत्कुलाकुलं. सरः प्रपद्योल्कतयाऽनुकम्प्रताम् / तमूर्मिलोलैः पतगग्रहान्नृपं, न्यवारयद्वारिरुहैः करैरिव // 226 // पतन्त्रिणा तद्रुचिरेण वश्चितं, श्रियः प्रयान्न्याः प्रविहाय पन्चलम् / चलल्पदाम्भोरुहनपुरोपमा, चुकून कूले कलहंसमण्ली // 127 //