________________ [ 315 विलासवापीतटवीचिवादनाव, पिकालिगीतेः शिखिलास्यलाघवात् / वनेपि तौर्यत्रिकमारराध तं, क भोगमाप्नोति न भाग्यभाग्जनः // 102 // बदर्थमध्याप्य जनेन तद्वने, शुका विमुक्ताः पटवस्तमस्तुवन् / स्वरामृतेनोपजगुश्च सारिका-स्तथैव तत्पौरुषगायनीकृताः // 103 / / इतीष्टगन्धाढयमटनसौ वनं, पिकोपगीतोऽपि शुकस्तुतोऽपि च / अविन्दतामोदभरं बहिश्चरं, विदर्भसुभ्रूविरहेण नान्तरम् // 10 // करेण मीनं निजकेतनं दधद् , दुमालवालाम्बुनिवेशशङ्कया / व्यतर्कि सर्वर्तुधने वने मधु, स मित्रमत्रानुसरनिव स्मरः // 10 // लताबलालास्य कलागुरुस्तरुः, प्रसूनगन्धोत्करपश्यतोहरः / असेवतामु मधुगन्धवारिणि, प्रणीतलीलाप्लवनो वनानिलः // 106 // अथ स्वमादाय भयेन मन्थनाचिरत्नरत्नाधिकमुच्चितं चिरात / / निलीय तस्मिन्निव सन्नपांनिधिर्वने तडाको ददृशेऽवनीभुजा // 107 // पयोनिलीनाभ्रमुकामुकावली, रदाननन्तोरगपुच्छसुच्छवीन् / जलार्द्धरुद्धस्य तटान्तभूभिदो, मृणालजालस्य मिषाद् बभार यः // 108 // तटान्तविश्रान्ततुरङ्गमच्छटास्फुटानुबिम्बोदयचुम्बनेन यः / बभौ चलद्वीचिकशान्तशातनः, सहस्रमुच्चैःश्रवसामिवाश्रयम् // 109 // सिताम्बुजानां निवहस्य यश्छलाब्दभावलिश्यामलितोदरश्रियाम् / तमःसमच्छायकलङ्कसङ्कुल, कुलं सुधांशोहलं वहन्बहु // 110 // रथाङ्गभाजा कमलानुषङ्गिणा, शिलीमुखस्तोमसखेन शार्जिणा / सरोजिनीस्तम्बकदम्बकैतवान्मृणालशेषाहि वाऽन्वयायि यः // 11 // तरङ्गिणीरजुषः स्ववल्लभास्तरङ्गरेखा बिभराम्बभूव यः / दरोद्गतैः कोकनदौघकोरकैर्धतप्रवालाकुरसञ्चयंश्च यः // 112 / / महीयसः पङ्कजमण्डलस्य यश्छलेन गौरस्य च मेचकस्य च / नलेन मेने सलिलें निलीनयो-स्त्विषं विमुश्चन्विधुकालकूटयोः // 113 // चलीकृता यत्र तरजरिङ्गणैरबालशैवाललतापरम्पराः / ध्रुवं दांडवहव्यवाइव-स्थितिप्ररोइत्तमभूमभूमताम् // 11 //