________________ महात भगवात झा per. तवः प्र जनश्वरतोषकत्वेन -आचार्यविषधारीवरताय विद्वदिनोदिन्यो पञ्चमः सर्गः अहति भगवति शान्तिनीये इति यावत् / शतक्रतुः-संत ऋतः / यस्य स तथा / अस्तीति शेषः // 66 // शून्य नमस्तद्वसनेने शुन्यधीन किं हि नः कौशिक एवं यत्पतिः / इति प्रहाय क्षितिमाश्रिता नभः, प्रभो समस्ती विबुधा जयत्यभुः / / 67 // अन्वयः यत् , नभः, शून्यम् , तहसनैन, शून्यधीः, कौशिकः, ऐव, हि, किम् , नी, पतिः, न, इति, प्रभो, जयति, समन्ताः, विबुधाः, नेर्भः, प्रहाय, क्षितिम् , आश्रिताः, अभुः // 17 // वृत्तिः-यत्-यस्माद्धेतोः / नमः-आकाशम् / शून्यम्-रिक्तम् / अस्तीतिशेषः / तवसनेनतदधिष्ठानेन, तादृशनिवासस्थलकत्वेनेति यावत् / शुन्यधी:-शून्या तुच्छा धोर्बुद्धिर्यस्य स तथा / कौशिक:-इन्द्रः। एव-अवधारणार्थकमव्ययम् / हि-निश्चयेन / किम्-वितर्केऽव्ययम् / न:-अस्मा. कम् / पति:-स्वामी / न-नहि / इति एवं विचार्य / प्रभौ-भगवति शान्तिनाथे / जयति-विजयमादधति, विजयशीले इति यावत् / समस्ता-निखिलाः। विबुधाः-देवाः, विद्वाँसो वा / नमःभाकाशम् / प्रहाय-संत्यज्य / क्षितिम्-पृथिवीम् / आश्रिताः-समाश्रिताः सन्तः / अनु:-भान्ति स्म, रेजुरिति यावत् // 6 // अजन्यभावेऽजनि नाति-भक्तिभाग, जगत्त्रये शान्तिकर जितेऽपि यः / नरः सुरो वोषसि तदिनादिव, खगस्तिमाशु रवैः खलु // 67 // 'NNINM... अन्वयः-अजन्यभावे, (सति) जगत्रये, शान्तिकरे, जिने, अपि, यः, नरः, वा, सुरः, अतिभक्तिभाक्, न, अजनि, खलु, तद्दिनात् , उपसि, खगाः, आरवः, तम् , आचुकुशुः, इव // 6 // __ वृत्तिः-अजन्यभावे-उत्पाते, उपद्रवे इति यावत् / सतीति शेषः 'उपलिङ्ग त्वरिष्टं स्यादुपसर्ग उपद्रवः / अजन्यमीतिरुत्पातः' 2-40 / इत्यभि० चि० / जगस्त्रये-त्रयोऽवयवा अस्येति त्रयम् जगतां भुवनानां त्रयम् , जगत्त्रयम् तस्मिंस्तथा, त्रिमुवने इति यावत्। शांतिकरे-शान्ति साम करोति सम्पादयतीति शान्तिकरस्तस्मिंस्तथा, 'हेत्वर्थे' 'ट:' प्रत्ययः / शान्तिहेताविति भावः / अंपि-सम्भावनायाम् / जिने-अर्हति, भगवति शान्तिनाथे इति यावत् / यः-यादृशः / नरः-मानवः / वाअथवा / संरः-देवः / अतिभक्तिभाक-अतिभक्तिमत्यन्तसैवी भर्जत इति तथा, अत्यन्तसेवाभिलाषुक इति यावत् / न-नैहि / अंजनि-जीतः / खलु-निश्चयेनै / तदिनात्-तदिवसमारभ्य / उपसि