________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां द्वितीयः सर्गः [ 123 रथाजपक्षिणी-तडागस्य कासारस्य भाग एकदेशस्तडागभागस्तत्र तिष्ठतीति तडागभागस्था सा चासौ रथाङ्गपक्षिणी चक्रवाकी तडागभागस्थरथाङ्गपक्षिणी एवेतिशेषः / सर्व वाक्यं सावधारणं भवतीति नियमाद्वा तडागभागस्थरथाङ्गपक्षिण्येवेत्यर्थः। अबोधि-अजानात् , अवागच्छदितिशेषः।।७१।। समुच्छलद्वाजिरजोभिरञ्जसा, नभस्तले संतमसाकुलेऽरिपोः / पुरश्चलचक्ररुचा सुहृत्कृता, निशा च शय्या च शशाङ्ककोमला // 72 // अन्वयः-समुच्छलद्वाजिरजोभिः, अञ्जसा, संतमसाकुले, नभस्तले, अरिपोः, निशा, पुरश्चलचक्ररुचा, सुहृत्- कृता, रिपोः, पुरः, चक्ररुचा,असुहृत् , निशा, कृता, च, शय्या, शशाङ्ककोमला, च // 72 // __ वृत्तिः–समुच्छलद्वाजिरजोभिः-समुच्छलन्ति सम्यगूध्वं गच्छन्ति च तानि वाजिरजासि अश्वखुरोत्थापितधूलंयः समुच्छलद्वाजिरजांसि तैस्तथा / अञ्जसा-तूर्णम् , सत्वरमिति यावत् / सन्तमसाकुले-संततं तमोऽन्धकारम् , सन्तमसम् , “समबान्धात् तमसः" 7 / 3 / 80 // इत्यनेन 'अ' प्रत्ययः समासान्तः / सन्तमसेन आकुलं व्याप्तं सन्तमसाकुलम् तस्मिँस्तथा / नमस्तले-आकाशमण्डले / अरिपो:-मित्रस्य / कृते इति शेषः / निशा-रात्रिः। पुरश्चलचक्ररुचा-पुरोऽग्रतश्चलद्विलसद्यञ्चक्रमस्त्रविशेषः पुरश्चलञ्चक्रम् तस्य रुक् कान्तिः पुरश्चलच्चक्ररुक् तया तथा / पुर इति पृथक् पदं वा / “रुक् स्त्री शोभायुतीच्छासु" इति मेदिनी / सुहृत्-प्रिया / कृता-विहिता। रिपो:-शत्रोः / पुर:-अग्रतः। चक्ररुचा-अनविशेषद्युत्या / असुहृत-प्राणहरी / निशा-रात्रिः / कृता-विहिता, इतिच्छेदाच्छेदाभ्यां द्विविधोऽर्थोऽनुसन्धेयः / च-पुनः / शय्या-आस्तरणम / शशाङ्ककोमला-शशाना हरिणानाम् अङ्कश्चिह्नं यस्यां सा शशाङ्का सा चासौ कोमला मृदुला शशाङ्ककोमला / अभवदितिशेषः / चपादपूरणे / / 72 // (पाठान्तरम्) नृपप्रतापाम्बुजबान्धवोदये, सुहृद्वधूनामिव वर्द्धने श्रियाः / प्रियाऽभवत्सा-न-सुहन्मृगीदृशा,निशा चशय्या च शशाङ्ककोमला॥७२॥ अन्वयः-नृपप्रतापाम्बुजबान्धवोदये, श्रियाः, वर्धने, हव, सुहृवधूनाम् , सा, निशा, पिया, अभवत् , सुहृन्मृगीदृशाम् , निशा, च, शशाङ्ककोमला, शय्या, च, प्रिया, न, अभवत् // 72 // वृत्तिः-नृपप्रतापाम्बुजबान्धवोदय-अम्बुनि जले जातान्यम्बुजानि कमलानि, तेषां बान्धवः प्रकाशकत्वाद्वन्धुः, प्रिय इति यावत् अम्बुजबान्धवः, प्रतापः प्रभावस्तेज इति यावत् एव अम्बुज. बान्धवः सूर्यः प्रतापाम्बुजबान्धवः, नृपस्य चक्रवर्तिनः शान्तिनाथस्य प्रतापाम्बुजबान्धवः नृपप्रतापा