________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 681 न्यायकन्दली. एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदिनी / 'एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता // इति / एतदप्ययुक्तम्, विकल्पानुपपत्तेः / विकल्पाकाराणां भेदाग्रहणादारोपितमैक्यं सामान्यमाचक्षते भिक्षवः / अत्र ब्रूमः / किमाकाराणां भेदाग्रहणमेवाभेदसमारोपः ? आहोस्विवभेदग्रहणमभेदारोपः ? न तावदायः कल्पः, भेद'समारोपस्यापि प्रसङ्गात् / यथा विकल्पाकाराणां भेदो न गृह्यते, तद्वदभेदोऽपि. न गृह्यते / तत्र भेदाग्रहणादभेदारोपवदभेदाग्रहणाद् भेदारोपस्यापि प्रसक्तावभेदोचितव्यवहारप्रवृ'त्ययोगः / अभेदग्रहणमभेदारोप इत्यपि न युक्तम्, आत्मवादे एको ह्यनेकवर्शी तेषां भेदाभेदी प्रत्येति / नैरात्म्यवादे नकोऽनेकार्थद्रष्टा न कश्चिदस्ति, विकल्पाना प्रत्येकं स्वाकारमात्रनियतत्वात् / अस्तु वाऽनेकार्थदर्शी कश्चिदेकस्तथाप्येकं निमित्तमन्तरेण भिन्नज्वाकारेषु नाभेदग्रहणमस्ति / भवद्वा गवाश्वमहिषाद्याकारेष्वपि भवेदविशेषात् / [263] गवाकारेष्वप्यगोव्यावत्तिरेकं निमित्तमस्तीति चेत् ? के पुनरगावो ययावृत्त्या गवाकारेष्वेकत्वमारोप्यते ? ये गावो न भवन्ति तेऽगाव इति चेत् ? गावः के ? ते येऽगावो न भवन्ति ते गाव इति चेत् ? 'गवां स्वरूपे निरूपिते तद्वयावृत्तत्वेनागवां स्वरूपं निरूप्यते, 'अगवां च स्वरूपे निरूपिते तयावृत्त्या गवां स्वरूपनिरूपणमित्येकाप्रतिपत्तावितराप्रतिपत्तेरुभयाप्रतिपत्तिः / यथाह तत्रभवान नन्वध्यवसायमान इत्युक्तं कोऽयमध्यवसाय इत्यत आह-अन्यव्यावृत्तिस्वभावमिति (कं. 319) भावत्वे च प्रभावरूपत्वे व (च) बाधकसंभवादिति शेषः / तदेव बाधकमाह-भावाभावेति (कं. 319) अभावतयापि पारमार्थिकत्वं निराकर्तुमुभयसाधारण्यमुक्तम्, न केवलं सामान्यमेव / अपरमार्थसत्कर्तुः कारकव्यापारमारभ्य विजातीयसंतानोत्पादाद्यदिदमेकत्वम् लौकिकानामनुपपत्तेरित्यर्थः / पूर्वपूर्वविकल्पजनितवासनासंविलीनस्योत्तरोत्तरविकल्पस्योत्पत्तरेकानेकद्रव्याणि [भविष्य ] (यं) तीत्यत आह-'अस्तु तावदिति (कं. 319) / [263] परमतमाशंकते गवाकारेविति (कं. 320) गूढाभिसन्धेः पृच्छति के पुनरिति (कं. 320) अभिसंधिमविदुषनुत्तरं या (ये) गावो न भवती (न्ती)ति (कं. 320) / पुनः पृच्छति गावः क इति (कं. 320) उत्तरं त इति (कं. 320) / अभिसंधिमुद्धाटयति गवाश्वरूपे निरूपिते इति (कं. 320) / / 1 एकधीहेत-जे. 2 / 2 समारोपितस्य-कं. 1, कं. 2 / 3 त्ययोगात-कं. 1, कं.२ / 4 येऽगावो न भवन्तीति चेत्-कं. 1, कं. 2 / 5 गवाश्वस्वरूपे-कं. 1, कं. 2 / 6 अगवां-कं. 1, कं. 2 / 7 अस्तु वेति कं /