________________ पापकालीसंबलितप्रशस्तपादमाष्यम् प्रशस्तपादभाष्यम् मारीपरिच्छेदं पोल्पाच रागादिनिवत्ती निवत्तिलक्षणः केवलो धर्मः परमार्थवर्शन मुलं कृत्वा निवर्तते / 'सका निरोधात् नि/जस्यात्मनः शरीरादिनिवृत्तिः, पुनः गरीरामानुत्पतो पान्धनानलबदुपशमो मोक्ष इति / न्यायकन्दली यमाह भगवानक्षपाद:- "न प्रवृत्तिः प्रतिसन्धानाय 'हीनक्लेशस्य" इति / पूर्वसञ्चि पोश्च धर्माधर्मयोनिरोध उपभोगात्, निवृत्तिफलहेतोश्च कर्मान्तरात् / सन्तोषसुखं शरीर'परिखे चोत्पान रागादिनिवृत्ती निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते / निवस्यते संसारोऽनयेति निवृत्तिः, निवृत्तिलक्षणं यस्यासौ मिवृत्तिलक्षणो निवत्तिस्वभावो धर्म रागादिनिवत्तौ भतायां केवलो व्यवस्थितः सन्तोषसुखं शरीर परिखे चोत्याच परमार्थदर्शनजमात्मदर्शनजं सुखं करोति, तत्कृत्वा निवर्तते / 'आवमानिककार्यविधित्वात् तदा निर्बीजस्यात्मनः शरीरादिनिवृत्तौ पुनः शरीराधनुत्पत्ती दग्धेन्धनानलवदुपशमो मोक्षः / यदा परमार्थदर्शनं कृत्वा निवृत्तो धर्मः, तदा निर्वीजस्यात्मनः शरीरादिबीजधर्माधर्मरहितस्यात्मन उत्पन्नानां शरीरादीनां कर्मक्षयानिवृत्तौ भूतायामनागतानां कारणाभावाद'नुत्पत्तौ यथा दग्धेन्धनस्यानलस्योपशमः पुनरनुत्पादः, एवं पुनः शरीरानुत्पादो मोक्षः / [239] इवें निरूप्यते / कि मानमानान्मुक्तिः ? उत ज्ञानकर्मसमुच्चयात् ? ज्ञानकर्मसल्वयारिति बदामः / निवृत्तेतराभिलाषस्य काम्यकर्मभ्यो निवृत्तस्यापि नित्यनैमित्तिककर्माधिकारो न निवर्तते, लानि एपनीतं ब्राह्मणमात्रमधिकृत्य विहितानि / मुमुक्षुरपि ब्राह्मण एव, जातेरनुच्छेदात् / स यद्यधिकारित्वे सत्यवश्यकरणीयान्यतिक्रमेत् प्रत्यवायोऽन्य प्रत्यहमपचीयेत, तदुपचयाच्च बद्धो न मुच्यते / यथोक्तम् [दि०] // इति गुणपदार्थः // अति भी मधारिशिष्य पं. नरजन्द्रकृते कन्दली टिप्पणके गुणपदार्थः समाप्तः] // - का निर्बीजस्या-ये। मीण-थे. 3 / 3 परिच्छेदं - कं. 1, कं. 2 / 4 च्छेद -कं. 1, कं. 2 / 5 कृता-जे.। प्राधिमाविककार्यविनिरोधात्-कं. 1, कं. 2 / 7 दनुत्पादे-जे. 1, जे. 2, जे. 3 / 8 इति श्रीमद् गुणपदार्थः इति अ, ब, क पुस्तकेषु। 1[ ] एतच्चिह्नान्तर्गतः पाठः अ, ब पुस्तकयो स्ति /