________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 565 न्यायकन्दली एषामसिद्धविरुद्धसन्दिग्धानध्यवसितानां मध्ये असिद्धं कथयति-तत्रासिद्धश्चतुर्विध 'उभयासिद्धोऽन्यतरासिद्धस्तद्भावासिद्धोऽनुमेयासिद इति / . तत्रोभयासिद्धः उभयोर्वादिप्रतिवादिनोरसिद्धः, यथाऽनित्यः शब्दः सावयवत्वादिति शब्द सावयवत्वं न वादिनो नापि प्रतिवादिनः सिद्धमित्युभयासिद्धः / / __ अन्यतरासिद्धः कार्यत्वादनित्यः शब्द इति / यद्यपि शब्दे वस्तुतः कार्यत्वमस्ति, तथापि विप्रतिपन्नस्य मीमांसक स्वासिमिति / अन्यतरासिद्ध साध्यं न साधयति यावन्न प्रसाध्यते / / तद्भावासिद्धो यथा धूमभावेना'ग्न्यधिगतौ कर्तव्यायामपन्यस्यमानो बाष्पो धूमभावेन 'धूमस्वरूपेणासिद्धस्तद्भावासिद्ध इत्युच्यते / अनुमेयासिद्धो यथा पार्थिवं तमः 'कृष्णरूपवत्त्वात् / तमो नाम द्रव्यान्तरं नास्ति, आरोपितस्य कायॆमात्रस्य प्रतीतेः, अतस्तमोद्रव्यं पार्थिवं कृष्णरूपवत्त्वादित्यनुमेया नित्यादिरूपजिज्ञ सितधर्म'निश्चय एव नोत्पद्यते न पुनः 'संशयः प्रत्युत जन्यते, यथा केनचिदौषधेन रोगो न निवत्यंते प्रत्युत [रोगान्तरं न] जन्यते तस्मात् संशयहेतुत्वात् विरुद्धाव्यभिचारी पृथगेवायं न पुन 'निश्चयाहेतुत्वादनध्यवसित इति भावः / अथ भाष्यकार एवानध्य वसितत्वमस्यापादयिष्यन्न साधारणत्वमापादयति नन्वयमसाधारण इति:-नन क्रियावत्त्व (वत्त्वा)स्पर्शवत्वे प्रत्येक संशयहेतुः सम दिते वा? तत्राद्ये "पक्षे प्राह क्रियावत्त्वास्पर्शवत्त्वे इति / (पं०] नापि प्रतिवादिन इति - जैनाना[म]पेक्षयेदमुक्तम् / अन्यथा शब्दो पौजद्)लिकत्वात्सावयव एव / आरोपितस्यति "काकोल (लू) कादिषु . दृष्टम् / कार्ये सर्वतः प्रभावे सति अन्धकारतया उपचरित प्रमाता("। ननु द्रव्यभूतं तमो नानेत्याशयादारोपितस्येत्यूचे अनुमेयासिद्धमिति - व्याख्येयपदम् / आश्रयासिद्धमिति ब्याख्यालपदम / आहिताग्न्यादीति आहिताग्न्यादयो हि पूर्वनिपाते विकल्प्यन्ते / आश्रयासितिरप्युभयथेति अन्यतरोभयभेदादाश्रया [कु०] स्वीकारात्। साध्यं न साधयतीति (कं. 240) स्वयमेव परामृश्यमानस्य लिंगस्यानुमितिकरणत्वादिति * भावः / असिद्धेरिति ( इति) (कं. 240) संदेहादित्यर्थः / इतरथा तत्त्वेनोपन्यासानुपपत्तेः / ननु तमो धर्मी प्रतीयत एव तत्कथमिश्मसिद्धमित्यत आह तमो नामेति (कं. 240) किं तमो द्रव्यतया 1 उभयासिद्ध इत्यादि-कं. 1, कं. 2 / 2 स्यासिद्धम् -कं. 1, के. 2 / 3 नाग्न्यधिगतो, अग्न्यधिगतो जे. 2, जे. 3 / 4 रूपेण - अ. 1; धूमरूपेण -जे. 3 / 5 रूपत्त्वात् -जे. 1, जे. 2, जे. 3 / 6 नित्वयंप• वनोत्पाद्यते - अ, ब / 7 प्रत्युत संशय:-ड। 8 निश्चयहेतु-अ, ब, क। 9 वस्थित-अ, ब, क / 10 पक्षेपक्षे-अ, ब। 11 अतः परः कश्चित पाठो छिन्नप्रायः एव 'ब' पुस्तके।