________________ टिप्पणपनिकाकुसुमोगमाविटीकायोपेतम् 529 न्यायकन्दली ___ अथ मतम्-अर्थोऽर्थेनैवोपपद्यत इति तदुपपत्यैव तच्छन्दस्याप्युपपन्नता, किन्तु शाब्दोऽर्थः शाब्देनैवार्थेनोपपद्यते, प्रमाणान्तरावगतस्य तेन सहान्वयाभावात् / महि पचतीत्युक्ते क्रियायाः कर्मणा विनामुपपत्तिः पच्यमानस्य कलायस्य 'प्रत्यक्षेण दर्शनादुपशाम्यति, तस्मिन् सत्यपि कि पचतीत्याकाङक्षाया अनिवृत्तः / शब्दोपनीते तु कर्मणि मिविचिकित्सः प्रत्ययो भवति 'शाकं पचति कलायं पचति' इति / 'पीनो विवा न भुडक्से' इत्यपि वाक्यार्यानुपपत्तिरियमा, तस्मा'दस्याः शाम्देनैवार्थेनोपशान्तिर्भविष्यतीति प्रथममर्थापत्त्या रात्रिभोजनप्रतिपादकं वाक्यमेव 'प्रार्थनीयम्, अन्यथा दिवाबाक्यपदार्थैः सह रात्रिभोजनस्यान्वयाभावात् / वाक्यविषये चार्थापत्तिपर्यवसाने रात्रिभोजन'मर्थो नापत्ति[टि०] ताभ्यां दिवाभोजनवाक्यतदर्थाभ्यां तदुपस्थापनं रात्रिभोजनवाक्योपस्थापनम् / प्रत्यासत्ति कार्यकारणभावरूपामभ्युपगमद्वारेण प्रतिपाद्याधुना भट्टः स्वमतेनैवाह न 'चार्थपत्तौ इति :-अनुमानवदिति व्यतिरेकदृष्टान्तः / न चार्थेनार्थ एवायम् इत्यादि-अर्थेन,दिवाभोजना भावे सति पीनत्वेन स्वापेक्षया द्वितीयो रात्रिभोजनलक्षणोऽर्थ एव गम्यते न तु तत्प्रतिपादकं वाक्यमपीति न वाच्यं किन्तु वाक्यमपि गम्यते इति भावः / विशेषणद्वारेण कारणमाह तत्तिरोहित इति [पं०] प्राभाकरमाक्षिपन्नाह अथ मतम् (कं. 224.3) इत्यादिना। तदुपपस्येति (कं. 223.4) अर्थोपपत्त्या। तच्छम्वस्यति / (क. 224.4) अर्थवाचकशब्दस्य / शाग्देनेति (कं. 224.4) रात्री भुङ्क्ते इति वाक्येन / प्रमाणान्तरावगतस्य (कं. 223.5) इत्यत्र प्रमाणान्तरं प्रत्यक्षादि / तेनेति (कं. 224.5) शाब्देन / कर्मणेति (कं. 223.6) व्याप्येन.। अनुपपत्तिरिति (कं. 224.6) कर्तृपदं तद्वोपशाम्यतीत्य(कं. २२४.६)नेन क्रियापदं न योज्यम् / पच्यमानस्येति (कं. 224.6) स्थाल्यां राध्यमानस्य निवृत्तस्येत्यर्थः / तस्मिन्निति (कं. 224.7) कलयादिग्राहके प्रत्यक्षे। कर्मणीति (कं. 224.8) व्याप्ये / इत्यपीति (कं. 224.9) इति उक्ते सत्यमीत्यर्थः / शारदेनेति (कं. 224.9) शब्दाभिधा येन / अर्थ नेति (कं. 224.10) रात्रिभोजनेन / उपशान्तिरिति (कं. 224.10) "निराकांक्षता / "वाक्यमेव प्रार्थनीयमिति (कं. 224.10) कोऽर्थः प्रथमं वाक्यमेव प्रार्थनीयं ततो कोऽर्थोपि प्रार्थनीय इत्यर्थः / रात्रिभोजनस्येति (कं. 224.11) अर्थस्य / "अर्थोपपत्तिविषयतामेतीति (कं. 224.12) किन्तु वाक्यमेवार्थापत्तिविषयतामेतीति अर्थः / [कु०] भावेऽपि स्वार्थ बोधयितुमुपपन्न एवेति भावः / अस्त्वेवं रात्रि [भोजन] वाक्याभावेऽपि पीनस्यादिभोजनाभावप्रतीतिः / तेन पीनत्वेनार्थेन कल्प्यमानोऽर्थ एव / ननु वाक्यमिति कुतो विनिगमनेत्यत आह-दिवाऽ(न)भुञानस्येति (क. 223) तद्वाक्यस्येति (कं. 223) / परमार्थतस्तु तस्य स्वार्थप्रतिपादक-प्रागेवोपपन्नत्वमुक्तम् / कल्पनयोभयोरर्थत्व(वं) संहरति- अर्थमानश्चेति (उपपद्यमानश्चेति) (कं. 224) / व्याप्तिमाह दिवाभोजनेति (कं. 224) / एते षष्टयौ 1 प्रत्यक्षेणोप-कं.१; कं. 2 / 2 पचतीति-जे. 3 / 3 दस्यापि- कं. 1, कं. 2 / 4 अर्थनीयम् - कं.१; कं. 2 / 5 मर्थनार्थोप नार्थापत्ति-जे. 2 / 6 चार्थोपत्ताविति -अ, ब / ७न चार्थो एवाय-अ, ब। 8 भोजनभावे - अ, ब, क / 9 प्रत्यक्षेणोपशाम्यति-कं. 1 / 10 सकाङ्क्षत -अ। 11 वाक्यमेवार्थनीयम् - कं.५। 12 अर्थापत्ति-कं.१। 67