________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 365 प्रशस्तपादभाष्यम् अथ द्वयणकयोरितरेतरकारणाकारणसम्बद्धयोः कथं परस्परतः सम्बन्धः ? तयोरपि संयोगजाभ्यां संयोगाभ्यां 'सम्बन्ध इति / नास्त्यजः संयोगो नित्यपरिमण्डलवत्, पृथगनभिधानात् / यथा चतुर्विधं 'परिमाणमुत्पाद्यमुक्त्वाह (वै. सू. 7-2-26) “नित्यं परिमण्डलम्" इत्येवमन्यतरकर्मजादिसंयोगमुत्पाद्यमुक्त्वा पृथनित्यं ब्रूयात्, न त्वेवमब्रवीत्, तस्मान्नास्त्यजः संयोगः / . न्यायकन्दली सम्बद्धघते, तत्कारणसंयोगित्वात् पटसंयुक्ततुरीवत् / एवमाप्यं परमाणमपि पक्षीकृत्य वक्तव्यम् / यतः कारणसंयोगिना कार्य संयुज्यते, अतः पार्थिवं व्यणुकं कारणसंयोगिनाप्येन परमाणुना सम्बध्यते, आप्यं च द्वचणुकं तस्य कारणसंयोगिना पार्थिवपरमाणुनेत्युपसंहारः। ___अथ पार्थिवाप्ययणुकयोरितरेतरकारणसम्बद्धयोः कथं सम्बन्धः? पार्थिवद्वयणुकस्य स्वकीयाकारणेनाप्यद्वयणुककारणेनाप्यपरमाणुना सम्बद्धस्याप्य'द्वचणुकस्य च स्वकीयाकारणेन पार्थिवढंचणुककारणेन पार्थिवपरमाणुना सम्बद्धस्य कथं सम्बन्धः ? इति पृच्छति। उत्सरमाह-तयोरपीति / पार्थिवद्वयणुकस्याप्येन परमाणुना यः संयोगजः संयोगो यश्चाप्यद्वघणुकस्य पार्थिवपरमाणुना संयोगजः संयोगस्ताभ्यां पार्थिवाप्य'परमाणुद्वयसंयोगाभ्यां तयणुकयोः परस्परसंयोगः / अत्रापि पूर्वोक्त एव न्यायः, कारणसंयोगिना अकारणेन संयोगि कार्यमिति / [टि०] 'भप्राप्तिपूर्वकत्वाभाव प्राप्तित्वात् समवायवदिति प्रमाणं सूचितम् / अत्र च तात्पर्येण नित्य प्राप्तित्वादित्यर्थे सति "साध्याविशिष्टतेति / तथा व्यापिनोऽपि इति :- "विवादास्पदं संयोगः क्रियाजोप्राप्तिपूर्वकत्वात् श्येनस्थाणु [पं०] 1000 / अत्र प्रथमः परमाणुद्वयणुकेन युक्तो यतस्तत्कारणेन मध्यबिन्दुतया कल्पितेन परमाणुना युक्तः; अतस्तत्कार्येण घणुकेनापि युक्तः / कारणसंयोगिनेति (कं. 149.12) कार्य परमाणुलक्षणम् / तस्येति (कं. 149.13) भाप्यवघणुकस्य / कु०] संयोगोऽजो न भवतीति (कं. 149.24) संयोगजाति नित्या अये(जे)ति व्याख्यानादुक्तसंयोगत्रितयापेक्षया न सिद्धसाधनम् पृथगनभिधानादिति हेतनित्याश्रयतया अनभिधानादिति योजनीया तथा व्यापिनोपीति (कं. 150.2) / अवयवात्मकप्रदेशाभावेप्युपाधिरूपदेशापेक्षया आकाशोऽपि प्रदेशवानिति भावः। ननभयपक्षसमत्वादित्यनुपपन्नं 1 संयोग-कि। 2 नाजः संयोगोऽस्ति-जे. व्यो. (492) जे। 3 परिमाणुमुक्त्वा-दे। 4 द्वयणुकस्यापि - कं. 1, कं. 2 / 5 यः संयोगः-जे. 1, जे. 2, जे. 3 / 6 परमाणुसंयोगाभ्यां - कं. 1; कं. 2 / 7 अत्रापि-अ, ब, 8, 9 व्याप्तित्वात्-अ; 10 साध्यावशिष्टतेति-अ, ब, क; 11 विवादास्पदः - अ, ब, क;