________________ न्यायकन्दलीसांवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [140-141] संयोगः संयुक्तप्रत्ययनिमित्तम् / स च द्रव्यगुणकर्महेतुः। द्रव्यारम्भे निरपेक्षः तथा भवतीति, "सापेभेभ्यो 'निरपेक्षेभ्यश्च" (10-7) इति वचनाप्त / गुणकर्मारम्भे तु सापेक्षः, “संयुक्तसमवायावग्नेशेषिकम्” (10-2-7) इति वचनात् / न्यायकन्दली [140] संयोगसद्भावनिरूपणार्थमाह - संयोगः संयुक्तप्रत्ययनिमित्तमिति / अस्ति ताबदिदमनेन संयुक्तमिति प्रत्ययो लौकिकानाम्, न चास्य रूपाक्यो मिमित्तं तत्प्रत्ययविलक्षणत्वात् / अतो यवस्य निमित्तं स संयोगः / नरन्तर्यनिबन्धनोऽयं प्रत्यय इति चेत् ? किं द्रव्ययोः परस्परसंश्लेषो नरम्तर्यम् ? अन्तराभावो वा? 'तत्राये कल्पे म किञ्चितिरिक्तमुक्तं स्यात् ; द्रव्ययोः परस्परोपसंश्लेष एव हि नः संयोगः। द्वितीये [टि०] [140] ( // मथ संयोगनिरूपणम् // ) संयुक्तप्रत्ययनिमित्तम् इति :- भात्ममनःसंयोगरूपादिप्युपासार्थ म्यविषोषणं सबित्यध्याहार्यम् / बौद्धमाशरूते नरन्तर्येति / यदेव भवताम् इति :-'कारणं कर्मादि / देशान्तर'प्राप्तीति तस्याः प्राप्तेः सकाशादित्यर्थः / श्यामाविपिनाशेति न हसावनिसंयोगः पश्नादाम्यमौष्ण्यमपेक्ष्यते, औष्ण्यसंयोगोत्पत्तेः प्रागपि सत्त्वात् / / [पं०] [140] // अथ संयोगगुणविवरणम् // तत्प्रत्ययविलक्षणत्वादिति (कं. 141.16) संयुक्तप्रत्ययविलक्षणत्वात् / बौद्धमाद्दिश्याह नैरम्तर्यनिबन्धोऽयं प्रत्यय इति (कं. 141.16) चेविति / सोन्तरयोरिति (कं. 141.19) क्षीरनीरयोरिति-क्षीरनीरयोः / असंयुक्तयोः संयोगे कारणमिति (कं. 141.20) कर्मादि / किनिस्वदमिति (कं. 141.21) इदं कारणं कर्तभूतम् / तस्याः को नामान्यः संयोग इति (कं. 142.1) तस्या इति-देशान्तरप्राप्तेः / पचम्यन्तं पदमिदम् / देशान्तरप्राप्तितः कोऽन्यः संयोगः ! देशान्तरप्राप्तिरेव संयोग इत्यर्थः / ब्रम्यस्येति (कं. 142.2) पटायेः। संयोग इति (क. 142.4) तन्तूनां संयोगः। [कु०] [140] संयोगेति (कं. 141.14) संयोगसद्भावे प्रमाणमाहेत्यर्थः / अन्यथासिद्धमाशङ्कते नरन्तर्येति (कं. 141.16) / विकल्प्य दूषयति द्रव्ययोरिति (कं. 141.17) / अस्तु काममिति (कं. 141.21) अत्रायं भावः-अन्तरशब्दवाच्या नामाकाशादिदेशानामभावस्तावत्कर्मणा न क्रियते अशक्यत्वात् ; तस्मात्कोऽप्युपश्लेषोऽङ्गीकर्तव्य इति / यैवेयमिति (कं. 142.3) क्षणभङ्गनिराकरणा [8] स्तीह डुपा? उत्पत्तेरभावात् संयोगः स्वीकर्तव्य इति भावः / 1 अनपेक्षेभ्यश्चेति -जे। 2 आद्य-कं. 1, कं. 2 / 3 कारणं कर्मादि इति भबपुस्तकयो स्ति। 4 प्राप्नोति -अ%; 5 तद्यसावग्नि-अ, ब; 6 पाश्राद्-अ,43; 7 प्रतीकमिदं कन्दल्यां नास्ति; अत्र निरर्थकमिव भाति-सं।