________________ 226 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [96-97] 'मनस्त्वयोगान्मनः / सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञान'सुखादीनामभूत्वोत्पत्तिदर्शनात् करणान्तरमनुमीयते। श्रोत्राद्य'व्यापारे 'स्मृत्युत्पत्तिदर्शनाद् बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तर'भावाच्च / न्यायकन्दली विनाशहेतोरभावादित्यर्थः / नन्वात्मनि नित्ये स्थिते नित्यात्मदर्शिनः सुखतृष्णापरिप्लुतस्य सुखसाधनेषु रागो दुःखसाधनेषु द्वेषस्ताभ्यां प्रवृत्तिनिवृत्ती ततो धमाधम्मौ ततः संसार इत्यनिर्मोक्षः। नैरात्म्ये त्वहमेव नास्मि 'कस्य सुखं दुःखमित्यनास्थया सर्वत्र रागद्वेषरहितस्य प्रवृत्त्यादेरभावे सत्यपवर्गो घटत इति चेन्न, नित्यात्म दर्शनेऽपि विषयदोषदर्शनाद् वैराग्योत्पत्तिद्वारेण तस्योत्पत्तिरित्यलम् / [96] प्रधानत्वात् प्रथममात्मानमाख्याय तदनन्तरं मनोनिरूपणार्थमाह-मनस्त्वयोगान्मन इति / व्याख्यानं पूर्ववत् / ‘मनस्त्वं नाम सामान्यं मनोव्यक्तीनां भेदे स्थिते सत्यनुमेयम् / [टि०] [96] ( // अथ मनोनिरूपणम् / / ) आत्मेन्द्रियार्थेति :-नन शिला"शकलमङ-कूरं प्रत्यन"त्पादकं त्वस्ति परं न.कारणान्तरसापेक्षमिति तेन व्यभिचारः ? सत्यम्, "यदि येन सामग्र्यां सत्यां जन्यते तत् तस्य कार्य यथाऽङ्कुरो बीजस्य शिलाशकलेन [पं०] अदृष्टे / यस्य कर्मण इति [य]स्या हि क्रियाया इत्यर्थः / तत्कार्यविपरीतत्वाच्चेति गुरुत्वकार्यादधःपतनाद्वहिवायुकमणी विपरीते / बौद्धः प्राह-नम्वात्मनीत्यादि। नित्यात्मशिन इति शेषिकस्य। सुखतृष्णापरितस्यतिसुखतृष्णापरिप्लुतस्येति द्वौ पाठी / धाऽप्यदोषः / तस्योत्पत्तिरिति-मोक्षस्योत्पत्तिः // छ / इत्यात्मद्रव्यम् / / [96] समानगुणकार्या इति समानगुणाः कार्याणि यास्ताः समानगुणकार्याः / "अपरसामान्ययोग इति [कु०] नन्वस्तु क्षणभङ्गनिराकरणादात्मनि प्रमाणसद्भावाच्च स्थिरात्मसिद्धिस्तथापि न तज्ज्ञानमपवर्गहेतुः प्रत्युत संसारमेव प्रतनोमीत्यतो नैरात्म्यदष्टिरेवोपासनीयेति सौगतमाशहुध दूषयति नन्विति (कं- 89.2) / [इत्यात्मनिरूपणम]। 4 [96] ये भोग्यस्य भोक्तुश्च निरूपणानन्तरं भोगाय करणं प्राप्तमित्यभिप्रायेण सङ्गति करोति प्रधानत्वादिति (कं. 90.1) / ननु पृथिवीत्वादिवम्मनस्त्वं नाम सामान्यं प्रत्यक्षं न प्रतीयते, नात: सिद्ध मनस्त्वमित्यत माह 1 मनस्त्वाभिसम्बन्धान्मनः-कि. दे। 2 सुखदुःखानाम् - ता; दे; व्यो. (424) / 3 व्यापारे च - ता। 4 स्मतेरुत्पत्ति-दे। 5 भावाच्चान्ताकरणम् - कं. 1; कं. 2; कि.- भावाच्चेति-थे। 6 कस्य दुःखमित्यनास्थायां-कं.१; कं. 2 / 7 दर्शिनोऽपि-कं. 1, कं. 2 / 8 मनस्त्वं सामान्यं -जे. 2; जे. 3 / 9 आत्मा इन्द्रियार्थेति-अ, ब, 10 सकल-क; 11 त्पादकमस्ति-अ, ब, क; त्पादक तु मस्ति-ड, किन्तु - त्पादक चास्ति इत्येव सत्यः पाठः / 12 करणा-क; 13 यद्विषयेन - अ, ब, क; 14 परसामा०-कं. /