________________ 186 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली वस्थाभाविनः क्षणाः, का तेषां परस्परापेक्षा ? यत्तु तदानीं परस्परं प्रत्यासीदन्ति तदुपसर्पणकारणस्यावश्यम्भावनियमात् न तु सम्भूयकार्यकरणाय, तत्काले चोपसर्पणहेतुनियमस्तेषां वस्तुस्वाभाव्यात् / प्रत्येकं समर्था हेतवः 'प्रत्येक मेकैकमेव कार्य जनयेयः / किमित्येकमने के कुर्वन्ति ? अत्राप्यमीषां कारणानि प्रष्टव्यानि 'यान्यमून्येकार्थनिवर्त्तनशीलानि प्रभावयन्ति / वयं तु 'यथादृष्टस्य वस्तुस्वभावस्य वक्तारो न पर्यनुयोगमर्हामः। कार्यमेकेनैव कृतं किमपरे कुर्वन्तीति चेत् ? न कृतं कुर्वन्ति किन्त्वेकेन क्रियमाणमपरेऽपि कुर्वन्ति / यत्रैकमेव समर्थ तत्रापरेषां क उपयोग इति चेद् ? सत्यम्, न ते प्रेक्षापूर्वकारिणो यदेवं विमृश्योदासते / एकं कार्य्यमनेकस्मावुत्पद्यत इति दुर्घटमिदम्, कारणभेवस्य कार्यभेदहेतुत्वादिति चेन्नैवम्, सामग्रीभेदाद्धि कार्यभेवो न सहकारिभेदात्, [टि०] क्षितिक्षणादीनि कर्मतापन्नानि अङ्कुरलक्षणेककार्यजननशीलानि प्रभाव्यन्ते उत्पाद्यन्ते इत्यर्थः / क्रमेण कार्यकरणं घटते इति-भिन्नकालावच्छेदेन 'क्रियाणामेकेन करणं क्रमेण करणमुच्यते। क्षणिकत्वे तु 'एकस्य युगपदेव स्वामर्थक्रियां विधाय "निवृत्तस्योत्तरस्यां क्रियाया म [न] नुवर्तनात् कथं क्रमकरणमुच्यते? सत्यम्, एकसन्तानाभिप्रायेण [पं०] न भवतीत्यर्थः / अन्यश्चातिशयात्मा जायते चेदिति-अस्मात्पुरस्तादित्यभ्याहार्यम् / मनु क्षणिकस्यापीत्यादि प्रश्नः / उत्तरं न किञ्चिदिति / प्रश्नः किमर्थमित्यादि / उत्तरं तु को वै ब्रूते इत्यादि / अन्त्यावस्थाभाविन इति-समर्थक्षणोत्पादकपूर्वज्ञानलक्षणावस्थापेक्षया समर्थक्षणावस्थाया अन्स्यत्वं द्रष्टव्यम् / प्रत्यासीदन्तीति-प्रत्यासन्नीभवन्ति / वैशेषिक: प्राह-प्रत्येकं समर्था इत्यादि / बौद्धः प्राह-अत्राप्यमीषामित्यादि / यानीति कर्तृणि / अमूनीति कर्मभूतानि / प्रभावयन्तीति कार्याणि जनयन्ति / समुदित वाक्यार्थस्त्वयम्-क्षितिबीजादिक्षणानां कारणानि उपादानानि प्रष्टव्यानि / यैः [कु०] उपकृतानामुपकारकस्वेऽनवस्थेत्येतदूषणं सुबोधमित्यपेक्ष्य प्रकारान्तरेण विकल्प्य दूषयति स किमिति (कं. 73.26) / अनुपकार्येति (कं. 74.4) अन्येन क्रियमाणस्योपकारस्यान्यसम्बन्धित्वेऽतिप्रसङ्गादित्यर्थः / सहकारिसमवधानात्प्रत्यक्षसिद्धे चापेक्षेत्यत आह प्रत्येकमेवेति (कं. 74.9) / अन्त्यावस्थाभाविन (कं. 74.9) इत्यनेन सहकारिसमवधानात् ? प्राचीनस्यान्यत्वम् विवक्षितक्षणिकत्वं प्रतिपादयति / प्रत्येकं कुर्वतां का नाम सहकारितेत्यत आह एककार्यकारितेति (कं. 74.19) / अनेनैतदपि परिहृतं वेदितव्यं यथा (हु?) हू: स्थिरवादिनः पुजात्पुञ्जोत्पत्तौ वीजाय [ते] नैव स्वभाबेनाकुते [नाङ्कुरं] करोति किं तेनैव एव 1 प्रत्येक कार्य-कं. 1, कं.२। 2 यान्यप्रत्येकार्थ-कं. 1, कं.२। 3 यथादृष्टवस्तुस्वभाव-जे. 1, जे. 3 / 4 क्रियाणामेकेण करणमुच्यते-अ, ब 5 एतस्य-अ, ब 6 क्रिया-अ, ब; 7 निवृत्तरस्यां- अ%B 8 मनन-ड; 9 जायते इति चेद्-कं /