________________ टिप्पणपम्बिकाकुसुमोद्गमाविटीकामयोपेतम् न्यायकन्दली केनचित् का प्रयुज्यते कार्ये व्यापार्यते, यथा वास्यादिकं वधंकिणा। करणञ्च श्रोत्रादिकं तस्मात् 'केनचित् का प्रयोक्तव्यं य एषां प्रयोक्ता स आत्मा। आकाशस्य श्रोत्रस्य यद्यप्यात्मना सह साक्षात् सम्बन्धो नास्ति, विभुत्वात्, तथाप्यात्मना तस्य प्रयोज्यत्वमन्तःकरणाधिष्ठानद्वारेण, यथा हस्तेन 'सन्दंशसंबोगिना तत्संयुक्तस्यायःपिण्डस्य संयोगः, करणत्वञ्च श्रोत्रादीनां 'नियतार्थस्य ग्राहकत्वात् प्रदीपवत् / यद्यप्यात्मा अहं ममेति स्वकर्मोपार्जितकार्यकारणसम्बन्धोपाधिकृत'कर्तृत्वस्वामित्वरूपसम्भिन्नो मनसा संवेद्यते, तथाप्यत्रा प्रत्यक्षत्ववाचोयुक्तिर्बाह्येन्द्रियाभिप्रायेण / शब्दाविषु 'प्रसिद्धचा च प्रसाधकोऽनुमीयते / शब्दादिषु विषयेषु या प्रसिद्धिर्ज्ञानं तत्रापि प्रसाधको ज्ञातानुमीयते / ज्ञानं च क्वचिदाश्रितं क्रियात्वात् छिदिक्रियावत् यत्रेवमाभितं स आत्मा / [टि.] प्रतिपादयिष्यमाणत्वात् / शब्दाद्युपलधय इतिः-अत्र 'क्रियात्वादिति कार्यस्वादिस्यर्थः, ज्ञानानामुत्क्षेपणादिरूपत्वाभावात् / ज्ञानं क्वचिदाधितम् [इति] / अत्रापि कार्यत्वादित्यर्थः / [पं] वचनात् / न चानयोः कर्मास्ति / विभुत्वात् / उभयोापकयोर्न संयोग इति हि सुप्रतीतमिति भावः / बौद्धः प्राह -अयेदमित्यादि / इदं - ज्ञानम् / स्वयमेवेति = स्वतंत्रमेवेत्यर्थः / परवाक्यं-कार्यकारणभावादित्यादि / तयाभूतयोरिति [कु०] मानसेनाक्षप्रत्यये वक्ष्यमाणेऽन्यानुगृहीतेन देहेन्द्रियव्यतिरिक्तस्त्वात्मसिद्धावपि परेषामप्रतीतत्वात् सामान्यत्वासिद्धिरिति शानिराकरणपरतया भाष्यमवतारयितुं तदाकारसंवेदनाभावेनाश्रयसिद्धिशङ्काव्याजेन स्वरूपासिद्धिमाशङ्कते नन्विति (कं. 70.21) / कुतो धर्मनिरूपणमिति (कं. 71.1) व्यक्तिभेदग्रहणाभावात् सामान्यरूपस्यात्मतत्त्वस्य 'निरूपणं कुत. इत्यर्थः / तत्सद्भावे (कं. 71.2) परात्मसद्भावे / प्रत्यक्षानुपलब्धेरिति (कं. 71.2) अन्यथा अयोग्मतयापि परमाण्वाकाशवदनुपलब्धेः संगम्यमामत्वादिति भावः / व्याप्तिप्रदर्शकं भाष्यं प्रमाणप्रदर्शनतयाऽवतारयितुं पृच्छति कुत इति (कं. 71.6) / यत्करणमिति (कं. 71.7) अत्र श्रोत्रादीनि का प्रयुज्यन्ते कर (ण)त्वादितिहेतुप्रतिज्ञे ग्रन्थाद् बहिर्द्रष्टव्ये / येषामिति (कं. 71.8) प्रत्यक्षयोग्यस्य बाधितत्वात् पक्षधर्मतासहायात् करणस्वसिद्धेः / प्रत्यक्षेऽर्थे वृद्धव्यवहारप्रसिद्धया आत्मेति सम्शेत्यभिप्रायः / नन्वात्मनः करणाधिष्ठानं नाम प्रयत्नवताऽत्मना कारणस्य संयोगः सच नाजः संयोग इति निषे (षि) (ध्य) मानत्वाद्विभुना विश्वाकाशात्मकश्रोत्रस्य न सम्भवतीत्यत माह-आकाशस्य भोत्रस्येति (कं. 71.9) / एवमात्मत्वसामान्यसिद्धये परात्मसाधनमनुमानं विप्रत्तिपत्तिदशायां स्वात्मन्यपि प्रवर्तते इति दर्शयन्नाह यद्यपीति (कं. 71.12) / 1 केनचित्प्रयोक्तव्यम् - कं. 1; कं. 2 / 2 सन्दंशयोगिना-कं. 1; कं. 2; जे. 2; संन्दशसंयोगः- जे. 3 / 3 नियतार्थग्राहक-जे. 1; जे. 2; जे. 3 / 4 कर्तृता-कं. 1; कं. 2; जे. 2 / 5 प्रत्यक्षता-जे. 1; जे. 2; जे.३। 6 प्रसिद्धयाश्च - जे. 2 / 7 विषयेषु प्रसिद्धिज्ञान-कं. 1; कं. 2; विषयेषु या प्रसिद्धिविज्ञान-जे. 1 / 8 जानं क्वचिदाश्रितं-कं. 1; कं.२। 1 लन्ध इति-23 23