________________ 20 देवेन्द्ररिक्रिषितखोपटीकोपतः [गाथा गामि, शृङ्गलपक्षप्रदीप इव यद् म गच्छन्तं ज्ञानिनमनुगच्छति, यत् किल तद्देशस्थस्यैव भवति, तद्देशनिबन्धनक्षयोपशमजत्वात् , देशान्तरगतस्य त्वति, तद् अवविज्ञानमनानुगामीति भावः 2 / यदाह भगवान् श्रीदेवर्द्धिक्षमाश्रमण: से' किं तं अणाणुगामियं ओहिनाणं : अणाणुगामियं ओहिनाणं से जहानामए के पुरिसे एग महं जोइहाणं काउं तस्सेव जोइट्ठाणस्स परिपेरतेसु परिपेरतेसु परिहिंडमाणे परिहिंडमाणे परिषोलमाणे परिघोलमाणे तमेव जोइट्ठाणं पासह अनत्य गए न पासइ, एवमेव अणाणुगामियं ओहिनाणं जत्थेव समुप्पजइ तत्थेव संखिज्जाणि वा असंखिज्जाणि वा जोयणाई पासह न अन्नत्य / (नन्दी पत्र 89-1) भाष्यकारोऽप्याह अणु!मि उ अणुगच्छइ, गच्छंतं लोयणं जहा पुरिस / इयरो उ नाणुगच्छइ, ठियप्पईवु छ गच्छंतं // (विशे० गा० 715) तथा वर्धत इति वर्धमानम्, ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादमिवर्षमानज्वलनज्वालाकलाप इव पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसायतो वर्धमानमवविज्ञानं वर्षमानकम् / एतत् किलाङ्गुलासख्येयभागादिविषयमुत्पद्य पुनर्वृद्धिं विषयविस्तरणात्मिकां याति यावदलोके लोकप्रमाणान्यसत्येयानि खण्डानीति 3 / तथा हीयते-तयाविध. सामग्र्यमावतो हानिमुपगच्छतीति हीयमानम्, कर्मकर्तृविवक्षायाम् अनदप्रत्ययः, हीयमानमेव हीयमानकम् , "कुत्सिताल्पाज्ञाते" (सि० 7-3-33) कप्रत्ययः, पूर्वावस्थातो यदधोऽधो हासमुपगच्छति तद् हीयमानकमवधिज्ञानमिति 4 / उक्तं च नन्दिचूर्णी हीयमाणं पुवावस्थाओ अहोऽहो हस्समाणं (पत्र 14) इति / . तथा प्रतिपततीत्येवंशीलं प्रतिपाति 5 / यदाह से किं तं पडिवाई ! पडिवाई जन्नं जहन्नेणं अंगुलस्स असंखिजभागं वा संखिजभागं वा वालग्गं वा वालग्गपुहत्तं वा एवं लिक्खं वा जूयं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा, एवं एएणं अहिलावणं विहत्थि वा हत्थं वा कुच्छि वा कुक्षिहस्तद्वयमुच्यते धणुं वा गाउयं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा संखिज्जाणि वा असंखिज्जाणि वा जोयणसहस्साई, उक्कोसेणं लोगं पासित्ताणं परिवडिज्जा, से तं पडिवाई / (नन्दी पत्र 96-2) अप किं तदनानुगामिकमवधिज्ञानम् ? अनानुगामिकमवधिज्ञानं स यथानामकः कश्चित्पुरुष एक महज्योविःस्थानं कृला तस्यैव ज्योतिःस्थानस्य परिपर्यन्तेषु परिपर्यन्तेषु परिहिण्डमानः परिहिण्डमानः परिघोलयमान: परिघोलयमानः तदेव ज्योतिःस्थानं पश्यति अन्यत्र गतो न पश्यति, एवमेव अनानुगामिकमवधिज्ञानं यत्रैव समुत्पद्यते तत्रैव सहयेयानि वाऽसहययानि वा योजनानि पश्यति नान्यत्र // 2 वामेव ख०॥ 3 अनुगामि खनुगच्छति गच्छन्तं लोचनं यथा पुरुषम् / इतरत्तु नानुगच्छति स्थितप्रदीप इव गच्छन्तम् // 4 गामि. भोऽणुग०॥ 5 हीयमानं पूर्वावस्थातोऽधोऽधो हस्यमानं // अथ किं तत् प्रतिपाति ! प्रतिपाति यद अपन्येनालस्थासङ्ख्ययभागं वा सयभागं वा वालाग्रं वा वालाप्रपृथक्त्वं वा एवं लिक्षा वा यूको वा यवं वा यवस्थक्त्वं वा भलं वा अङ्गुलपृथक्वं वा, एवमेवेनामिलापेन वितस्विं वा हस्तं वा कुझिं वा धनुर्वा कोर्श वा योजनं वा योजनशतं वा योजनसहस्र वा सहयेयानि वा असहययानि वा योजनसहस्राणि, उत्कर्षेण लोकं हवा प्रतिपतेव, एतत्तत् प्रतिपाति //