________________ 6] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / 17 विहं पन्नतं, तं जहा-दबओ खित्तओ कालो भावओ। दवओणं सम्मसुयं एगं पुरिसं पडुच्च साईयं सपज्जवसियं, बहवे पुरिसे पडुच अणाईयं अपज्जवसियं / खित्तओ णं पंच भरहाई पंच एरवयाइं पडुच्च साईयं सपज्जवसियं, पंच महाविदेहाई पडुच्च अणाईयं अपजवसियं / कालओ णं उस्सप्पिणि अवसप्पिणिं च पडुच्च साईयं सपज्जवसियं, नोउस्सप्पिणिं नोअवसप्पिणिं च पडुच्च अणाईयं अपज्जवसियं"। नोउत्सर्पिणी नोअवसर्पिणी चेति कालो महाविदेहेषु ज्ञेयः, तत्रोत्सर्पिण्यवसर्पिणीलक्षणकालाभावात् / "भावओ णं जे जया जिणपन्नचा भावा आधविज्जति पण्णविजंति परूविजंति दंसिज्जति निदंसिज्जंति ते वया पडुच्च साईयं सपजवसियं, खाओवसमियं पुण भावं पडुच्च अणाईयं अपजवसियं, अहवा भवसिद्धियस्स सुयं साईयं सपज्जवसियं"। केवलज्ञानोत्पत्तौ तदभावात् , "नट्ठम्मि उ छाउमच्छिए नाणे" (आ० नि० गा० 539) इति वचनात् / “अभवसिद्धियस्स सुयं अणाईयं अपज्जवसियं"। (नन्दी पत्र 195-1) / इह च सामान्यतः श्रुतशब्देन श्रुतज्ञानं श्रुताज्ञानं चोच्यते / यदाह अविसेसियं सुयं सुयनाणं सुयअन्नाणं च / / तथा गमाः-सदृशपाठास्ते विद्यन्ते यत्र तद् गमिकम् , “अतोऽनेकखरात्" (सि०७-२-६) इति इक्प्रत्ययः, तत् प्रायो दृष्टिवादगतम् 11 / अगमिकम्-असदृशाक्षरालापकम् , तत् मायः कालिकश्रुतगतम् 12 / अङ्गप्रविष्टं द्वादशाङ्गीरूपम् 13 / तथाहि अट्ठारस पयसहसा, आयारे 1. दुगुण दुगुण सेसेसु / सूयगड 2 ठाण 3 समवाय 4 भगवई.५ नायधम्मकहा 6 // अंग उवासगदसा 7, अंतगड 8 अणुत्तरोववाइदसा 9 / / पन्हावागरणं तह 10, विवायसुयमिगदसं अंगं 11 // . परिकम्म 1 सुत्त 2 पुधाणुओग 3 पुवगय 4 चूलिया 5 एवं / पण दिट्टिवायभेया, चउदस पुवाइं पुषगयं // उप्पाए 1 पयकोडी, अग्गाणीयम्मि छन्नवइलक्खा / विरियपवाए 3 अस्थिप्पवाइ 1 लक्खा सयरि सट्ठी // भावतः / द्रव्यतः सम्यक्श्रुतं एक पुरुषं प्रतीत्य सादिकं सपर्यवसितम् , बहून् पुरुषान् प्रतीत्यानादिकमपर्यबसितम् / क्षेत्रतः पञ्च भरतानि पररवतानि प्रतीत्य सादिकं सपर्यवसितम्, पञ्च महाविदेहानि प्रतीत्यानादिकमपर्यवसितम् / कालत उत्सर्पिणीमवसर्पिणी च प्रतीत्य सादिकं सपर्यवसितम् , नोउत्सर्पिणी नोअवसर्पिणी च प्रतीत्यानादिकमपर्यवसितम् / भावतो ये यदा जिनप्रज्ञप्ता भावा आख्यायन्ते प्रज्ञाप्यन्ते प्ररुप्यन्ते दयन्ते निदर्श्यन्ते, तान् तदा प्रतीत्य सादिकं सपर्यवसितम् , क्षायोपशमिकं पुनर्भावं प्रतीत्यानादिकमपर्यवसितम् / अथवा भवसिद्धिकस्य श्रुतं सादिकं सपर्यवसितम् / नष्टे तु छानस्थिके ज्ञाने / अभवसिद्धिकस्य श्रुतमनादिकमपर्यवसितम् // 1 अविशेषितं श्रुतं श्रुतज्ञानं श्रुताशानं च // 2 अष्टादश पदसहस्राणि आचारे 1 द्विगुणद्विगुणानि शेषेषु / सूत्रकृतरस्थान ३समवाय भगवती५शाताधर्मकथाः 6 // मामुपासकदशाऽन्तकृअनुत्तरोपपातिकदशाः 9 / प्रश्नव्याकरणं 10 तथा विपाकश्रुतमेकादशमनम् 11 // परिकर्मीसूत्ररपूर्वानुयोग३पूर्वगतचूलिका 5 एवम् / पञ्च दृष्टिवादमेदाश्चतुर्दश पूर्वाणि पूर्वगतम् // उत्पादे 1 पदकोटी अप्राणीये 2 षण्णवविलक्षाः। वीर्यप्रवादे 3 अस्तिप्रवादे 4 लक्षाः सप्ततिः षधिः॥३ अग्गेणीय°क० ख० ग०॥ क०३