________________ 178 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [माथा भव्याः-सिद्धिगमनार्हा अनन्तगुणाः / आह च भगवानार्यश्याम: एएसिणं भंते ! जीवाणं भवसिद्धियाणं अभवसिद्धियाणं नोभवसिद्धियाणं नोअभवसिद्धियाण य कयरे कयरेहितो अप्पा.वा बहुया वा तुल्ला वा विसेसाहिया वा ! गोयमा ! सबत्थोवा अभवसिद्धिया, नोभवसिद्धिया नोअभवसिद्धिया अणंतगुणा, भवसिद्धिया अणंतगुणा / . (प्रज्ञा० पद 3 पत्र 139-1) सम्यक्त्वद्वारे-साखादनसम्यग्दृष्टयः स्तोकाः, औपशमिकसम्यक्त्वात् केषाश्चिदेव प्रच्यकमानानां साखादनत्वात् / तेभ्यः "उवसम" ति औपशमिकसम्यग्दृष्टयः सङ्ख्यातगुणाः // 43 // मीसा संखा वेयग, असंखगुण खइय मिच्छ दु अणंता। सन्नियर थोव णंताऽणहार थोवेयर असंखा // 44 // तेभ्यश्चौपशमिकसम्यग्दृष्टिभ्यो मिश्राः असङ्ख्यातगुणाः / तेभ्यः "वेयग" ति क्षायोपशमिकसम्यग्दृष्टयोऽसङ्ख्यातगुणाः / तेभ्यः क्षायिकसम्यग्दृष्टयोऽनन्तगुणाः, क्षायिकसम्यक्त्ववतां सिद्धानामानन्त्यात् / तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिजीवानामनन्तगुणत्वात् , तेषां च मिथ्यादृष्टित्वादिति / संज्ञिद्वारे-संज्ञिनो जीवाः स्तोकाः, देवनारकसमनस्कपञ्चेन्द्रियतिर्यङ्नराणामेव संज्ञित्वात् / तेभ्यः 'इतरे' असंज्ञिनोऽनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् / यदागमे न्यगादि- एसि णं भंते ! जीवाणं सन्नीणं असन्नीणं नोसन्नीणं नोअसन्नीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ! गोयमा ! सबत्थोवा जीवा सन्नी, नोसन्नीनोअसन्नी अणंतगुणा, असन्नी अणंतगुणा / (प्रज्ञा० पद 3 पत्र 139-1) * तथाऽऽहारकद्वारे-अनाहारकाः स्तोकाः, विग्रहगत्यापनसमुद्धातकेवलिभवस्थायोगिकेवलिसिद्धानामेवानाहारकत्वात् / यदाह भाष्यसुधाम्भोधि: विग्गेहगइमावन्ना, केवलिणो समुहया अजोगी य / सिद्धा य अणाहारा, सेसा आहारगा जीवा // तेभ्यः 'इतरे' आहारका जीवा असझ्यातगुणाः / यदवाचि वाचंयमप्रवरैः श्रीमदार्यश्यामपादैःऍएसि णं मंते ! जीवाणं आहारगाणं अपाहारगाण य कयरे कयरेहितो अप्पा वा बहुया एतेषां भदन्त / जीवानां भवसिद्धिकानामभवसिद्धिकाना नोभवसिद्धिकाना नोअभवसिद्धिकानां च कतरे कतरेभ्योऽल्पा वा बहुका का तुल्या वा विशेषाधिका वा ? गौतम! सर्वखोका अभवसिद्धिकाः, नोभवसिद्धिका नोअभवसिद्धिका अनन्तगुणाः, भवसिद्धिका अनन्तगुणाः॥ 1 यानो अ° प्रशापनायाम्॥ 3 एतेषां मदन्त। जीवानां संशिनामसंज्ञिना नोसंज्ञिना नोअसंझिनां च कतरे कतरेभ्योऽल्पा का बहुका वा तल्या बा विशेषाधिका बा? गौतम। सर्वखोका जीवा: संझिनः, नोसंझिनोअसंज्ञिनोजन्तगुणाः. असंझिनोऽनन्तगुणाः॥ ४°भीनोभसनीणं प्रशाफ्नायाम्। ५विग्रहगत्यापचाः केवलिनः समुद्धता अयोमिनमा सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥६माथेयं भावकप्राप्ति-प्रवचनसारोवारश्रीचन्द्रीयसम्हणीषु वर्तते परं भाष्यकारप्रन्थस्था नोपलब्धा / एतेषां भदन्त ! जीवानां आहारकाणामनाहारकाणां च कतरे कतरेभ्योऽल्पा वा बहुका मा तुल्या वा विशेषाधिका वा! मौतम। सर्वखोका जीवा अनाहारकाः, आहारका असहयगुणाः / /