________________ 138 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा किण्हा नीला काऊ, तेऊ पम्हा य सुक्क भवियरो। वेयग खइगुवसम मिच्छ मीस सासाण सनियरे // 13 // ___ इह षोढा लेश्या-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या 'चः' समुचये व्यवहितसम्बन्धश्च, स च शुक्ललेश्या च इत्यत्र योज्यः / 'भव्यः' मुक्तिगमनाईः 'इतरः' अभव्यः कदाचनापि सिद्धिगमनानहः / “वेयग" ति 'वेदक' सम्यक्त्वपुद्गलवेदनात् क्षायोपशमिकमित्यर्थः / तत्रोदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन विष्कम्भितोदयखरूपेण यद् निर्वृत्तं तत् क्षायोपशमिकम् / उक्तं च मिच्छत्तं जमुइन्नं, तं खीणं अणुदियं च उवसंत / मीसीभावपरिणयं, वेइज्जंतं खओवसमं // (विशेषा० गा० 532) तथा "खइग" ति क्षयेण-अत्यन्तोच्छेदेन त्रिविधस्याऽपि दर्शनमोहनीयस्य निर्वृत्तं क्षायि- . कम् / तच्च क्षपकश्रेण्यामेवं भवति पंढमकसाए समयं, खवेइ अंतोमुहुत्तमित्तेणं / सत्तु चिय मिच्छत्तं, तओ य मीसं तओ सम्मं // बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिजा / तो मिच्छचोदयओ, चिणिज भुज्जो न खीणम्मि / तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे। उवरयपरिणामो पुण, पच्छा नाणामइगईओ // खीणम्मि दंसणतिए, कि होइ तओ तिदसणाईओ। भन्नइ सम्मदिट्टी, सम्मत्तखए कओ सम्मं // निव्वलियमयणकुद्दवरूवं मिच्छत्तमेव सम्म / खीणं न उ जो भावो, सद्दहणालक्खणो तस्स // सो तस्स विसुद्धयरो, जायइ सम्मत्चपुग्गलक्खयो। दिट्ठि व्व सण्हसुद्धब्भपडलविगमे मणूसस्स // जह सुद्धजलाणुगयं, वत्थं सुद्धं जलक्खए सुतरं / / सम्मतसुद्धपुग्गलपरिक्खए दंसणं पेवं // (विशेषा० गा० 1315-21) १मध्यात्वं यदुवीर्ण तत् क्षीणमनुदितं चोपशान्तम् / मिश्रभावपरिणतं वेद्यमानं क्षायोपशमिकम् // २प्रथमकषायान् समकं क्षपयति अन्तर्मुहूर्तमात्रेण / तत एव मिथ्यावं ततध मिश्रं ततः सम्यक्तम् ॥बदायुः: प्रतिपनः प्रथमकषायक्षये यदि नियेत / ततो मिथ्यालोदयतश्चिनुयाद् भूयो नक्षीणे // तस्मिन् मृतो याति दिवं तत्परिणामच सप्तके क्षीणे / उपरतपरिणामः पुनः पश्चानानामतिगतिकः // क्षीणे दर्शनत्रिके किं भवति सकनिदर्शनातीतः / भण्यते सम्यग्दृष्टिः सम्यक्खक्षये कुतः सम्यक्सम् ! // निर्वलितमदनकोद्रवरूपं मिथ्यात्वमेव सम्यक्तम् / क्षीणं न तु यो भावः श्रद्धानलक्षणस्तस्य // स तस्य विशुद्धतरो जायते सम्यक्त्रपुलक्षयतः। रष्टिरिव लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य // यथा शुद्धजलानुगतं धनं शुद्ध जलक्षये सुतराम् / सम्यक्त्तशुद्धपद्गलपरिक्षये दर्शनमप्येवम् // 3 दुई क० ग० 2070 //