________________ पडशीतिनामा चतुर्थः कर्मग्रन्थः / ततो जीवस्थानानि च मार्गणास्थानानि च गुणस्थानानि च उपयोगाश्च योगाश्च लेश्याअति द्वन्दे द्वितीया शस् / "बंध" ति मिथ्यात्वादिमिर्वन्धहेतुमिरजनचूर्णपूर्णसमुद्रकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्रात्मनः क्षीरनीरवद् बययःपिण्डवद्वा अन्योन्यानुगमाभेदात्मकः सम्बन्धो बन्धः 1 / उपलक्षणत्वाद् उदयोदीरणासत्तानां परिग्रहः / तत्र तेषामेव कर्मपुद्गलानां यथाखखितिवद्धानामपवर्तनादिकरणकृते खाभाविके वा लित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः 2 / तेषामेव कर्मपुद्गलानामकालमाप्ताना जीवसामर्थ्यविशेषाद् उदयावलिकायां प्रवेशनमुदीरणा 3 / तेषामेव कर्मपुद्गलानां बन्धसङ्कमाभ्यां लब्धात्मसामानां निर्जरणसङ्कमकृतखरूपप्रच्युत्यभावे सति सद्भावः सत्ता 1 / यद्वा बन्ध इति पदैकदेशेऽपि 'भामा सत्यभामा' इति न्यायेन पदप्रयोगदर्शनाद् बन्धहेतवो मिथ्यात्वाऽविरतिकषाययोगरूपा वक्ष्यमाणा गृह्यन्ते / “अप्पबह" ति भावप्रधानत्वानिर्देशस्य अल्पबहुत्वं गत्यादिरूपमार्गणास्थानादीनां परस्परं स्तोकभ्यस्त्वम् 8 / “भाव" ति जीवाजीवानां तेन तेन रूपेण भवनानि-परिणमनानि भावा औपश मिकादयः 9 / ततो बन्धश्च अल्पबहुत्वं च भावाश्चेति द्वन्द्वे द्वितीयाबहुवचनं शस् / सूत्रे च "अप्पबहू" इत्यत्र दीर्घत्वं “दीर्घदूखौ मिथो वृतौ" (सि० 8-1-4) इति प्राकृतसूत्रेण / “संखिज्जाइ" ति सच्यायते-चतुष्पल्यादिप्ररूपणया परिमीयत इति सपेयम्, आदिशब्दादसद्ध्येयानन्तकपरिग्रहः 10 / तत एवं जीवखानादिकमनन्तकपर्यवसानं द्वारकलापमत्र वक्ष्य इत्यनेनाभिधेयमाह / कथं वक्ष्ये / इत्याह"किमवि" ति किमपि किश्चित्-खल्पं न विस्तरवत्, दुःषमानुमावेनापचीयमानमेधायुर्बलादिगुणानामैदंयुगीनजनानां विस्वराभिधाने सत्युपकारासम्भवात् , तदुपकारार्थ चैष शास्त्रारम्भप्रयासः / एतेन सविसरुचिसत्त्वानाश्रित्य प्रयोजनमाचष्टे / सम्बन्धस्त्वर्थापत्तिगम्यः, स चोपायोपेयलक्षणः साध्यसाधनलक्षणो गुरुपर्वक्रमलक्षणो वा खयमभ्यूबः। इह च मार्गणाखानगुणस्थानादयः सर्वे पदार्था न जीवपदार्थमन्तरेण विचारयितुं शक्यन्त इति प्रथमं जीवसानग्रहणम् 1 / जीवाश्च प्रपञ्चतो निरूप्यमाणा गत्यादिमार्गणास्थानैरेव निरूपयितुं शक्यन्त इति तदनन्तरं मार्गणास्थानग्रहणम् 2 / तेषु च मार्गणास्थानेषु वर्तमाना जीवा न कदाचिदपि मिथ्यादृष्ट्याद्यन्यतमगुणस्थानकविकला भवन्तीति ज्ञापनाय मार्गणाखानकानन्तरं गुणस्थानकग्रहणम् 3 / अनि च गुणस्थानकानि परिणामशुध्धशुद्धिप्रकर्षाप-- कर्षरूपाण्युपयोगवतामेवोपपद्यन्ते नान्येषामाकाशादीनाम् , तेषां ज्ञानादिरूपपरिणामरहितत्वादिति प्रतिपत्त्यर्थ गुणस्थानकग्रहणानन्तरमुपयोगग्रहणम् / उपयोगवन्तश्च मनोवाकायचेष्टासु वर्तमाना नियमतः कर्मसम्बन्धमाजो भवन्ति / तथा चागमः जावणं एस जीवे एयह वेयइ चलइ फंदह घट्टइ खुब्भह तं तं मावं परिणमह ताव पं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा नो णं अबंधए। . इति ज्ञापनार्थमुपयोगग्रहणानन्तरं योगग्रहणम् 5 / योगवशाचोपातस्यापि कर्मणो यावद मावत वह एष जीव एजते व्येवते बलति सन्दते पाते भ्यवि-तं तं भावं. परिणमते तावरविक बन्धको वा सप्तविषयको वा पडिभकामको वा एकविधवन्धको वा-क बलवन्धक . .