________________ [गाक्षे देवेम्वमरिविरचितालोपशटीकोपतः पिच्छह तं सर्व, दुपयं च चउप्पयं वा वि // पीओ माणुस पुरिसे, य तईओ साउहे चउत्थो उ। पंचमओ जुज्झते, छटो पुण तत्थिमं भणइ // इकं ता हरह घणं, बीयं मारेह मा कुणह एवं / केवळ हरहणं ती, उपसंहारो इमो सेसि // सखे मारेह ची, बट्टा सो किण्हलेसपरिणामे / एवं कमेण सेसा, जा चरमो सुक्कलेसाए / अस्यैव दृष्टान्तद्वयस्य सङ्ग्रहगाथा: मूलं साह पसाहा, गुच्छ फले छिंद पडियमक्खणया / सर्व माणुस पुरिसा, साउह जुझंत धणहरणा // भासु च लेश्यासु यो जीवो यस्सा लेश्यायां वर्तते स प्रदर्श्यते वेरेणे निरणुकंपो, अइचंडो दुम्महो खरो फरुसो। किण्हाइ अणज्झप्पो, बहकरणरओ य तकालं // मायाडमे कुसलने, उकोडालद्ध चवलचळचिचो / मेहुणतिवाभिरओ, अलियपलावी य नीलाए // मूढो आरंभपिओ, पावं न गणेइ सबकजेसु / . न गणेह हाणिवुड्डी, कोहजुओ काउलेसाए / दक्खो संवरसीलो, रिजुभावो दाणसीलगुणजुचो / धम्मम्मि होइ बुद्धी, अरूसणो तेउलेसाए / सत्तणुकंपो य थिरो, दाणं खल देह सबजीवाणं / अइकुसलबुद्धिमंतो, घिइमंतो पम्हलेसाए // धम्मम्मि होइ बुद्धी, पावं वजेइ सबकजेसु / आरंभे न रज्जइ, अपक्खवाई य मुक्काए // प्रेक्षतं सर्व विपदं च चतुष्पदं वाऽपि // द्वितीयो मनुष्यान् पुरुषांष तुतीयः घायुधांबतुर्यस्तु / पचमचे गुण्यमानान् षष्ठः पुनखोद भणति / एकं तावद् हरष धनं द्वितीयं मारवषमा कुरुवम् / केवल रत धनं उपसंहारोऽयं तेषाम् // सर्वान् मारयदेवि वर्तते सणळेश्यापरिणामे / एवं कमेण शेषा यावत् परमः शुकळेश्यायाम् // मूल शाखा प्रशाखा गुच्छान् फलानि गित पवितभक्षणता सर्व मनुष्यान पुरुषान् सायुधान अभ्यमाबान् हन्त धनहरणम् ॥१बैरेण निरनुकम्पः अविचण्ड: दुर्मुखः खरः परुषः / कृष्णायामनध्यात्मः बबरपरतब तत्कालम् // मायादम्मे कुशल उत्कोचाधवपळचलचित्तः / मैथुनतीजामिर बीकालापी नीलायाम् // मूठ मारम्भप्रियः पापं न गणयति सर्वकार्येषु / व गणयवि हानिपती कोषयुवः कापोत यायाम् सासंबरचीनजुभावो दानशीलगुणयुक: / धमे भवति बुदिपरोषणः तेजोमेश्यायाम परवानुकम्प स्थिरस दानं खल रदावि सर्वजीवेभ्यः / भतिकचलबुद्धिमार विमान् परश्यायाम् / घमें भवति पुद्धिः पापं बर्जयवि सर्वकार्येषु / भारम्भे न रजवि भपक्षपातीच कामाम्॥