________________ 7 . देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा ऊसरदेसं दडिल्लयं च विज्झाइ वणदवो पप्प / इय मिच्छस्स अणुदए, उवसमसम्मं लहइ जीवो // (विशेषा० गा० 2734) तस्यां चान्तौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्यतः समयशेषायामुस्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासौ साखादनसम्यग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित् सासादनत्वं याति, तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति 2 / / ___ तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिथ्यादृष्टिः, तस्य गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानम् / इहानन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन औषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति / तद्यथा-शुद्धमर्धविशुद्धमविशुद्ध चेति / स्थापना AA तत्र त्रयाणां पुञ्जानां मध्ये यदाऽर्धविशुद्धः पुञ्ज उदेति तदा तदुदयाद् जीवस्यार्धविशुद्धं जिनप्रणीततत्त्वश्रद्धानं भवति, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिगुणस्थानमन्तर्मुहूर्त कालं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति.३। __ तथा विरतिर्विरतं क्लीबे क्तप्रत्ययः, तत्पुनः सावद्ययोगप्रत्याख्यानं तद् न जानाति नाभ्यु- . पगच्छति न तत्पालनाय यतत इति त्रयाणां पदानामष्टौ भङ्गाः / स्थापना-न |ना | न | तत्र प्रथमेषु चतुषु भनेषु मिथ्यादृष्टिरज्ञानित्वात्, शेषेषु सम्यग्दृष्टिीनित्वात् , न ना पा सप्तसु भङ्गेषु नास्य विरतमस्तीत्यविरतः, "अनादिभ्यः" (सि०७-२-४६) न ज न इति अप्रत्ययः, चरमभङ्गे तु विरतिरस्तीति / यद्वा विरमति स्म-सावद्ययोगेभ्यो - "जा ना न निवर्तते सेति विरतः, “गत्यर्थाऽकर्मकपिबभुजेः" (सि०५-१-११) इति क-जाना पा तरिक्तप्रत्यये विरतः, न विरतोऽविरतः, स चासौ सम्यग्दृष्टिश्चाविरतसम्य-जान ग्दृष्टिः / इदमुक्तं भवति–यः पूर्ववर्णितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जो-जा 5 पा| दयवर्ती क्षायोपशमिकसम्यग्दृष्टिा क्षीणदर्शनसप्तकः क्षायिकसम्यग्दृष्टिा परममुनिप्रणीता सावद्ययोगविरतिं सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन् अप्रत्याख्यानकषायोदयविनितत्वात् नाभ्युपगच्छति, न च तत्पालनाय यतत इत्यसावविरतसम्यग्दृष्टिरुच्यते, तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् / उक्तं च 'बंधं अविरइहेउं, जाणतो रागदोसदुक्खं च / विरइसुहं इच्छंतो, विरई काउं च असमत्थो / एस असंजयसम्मो, निंदतो पावकम्मकरणं च / अहिगयजीवाजीवो, अचलियदिट्ठी चलियमोहो॥ तथा सर्वसावद्ययोगस्य देशे-एकव्रतविषये स्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्ज१ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य / इति मिथ्याखस्यानुदये उपशमसम्यक्त्वं लभते जीवः॥ २बन्धमविरति हेतुं जानानो रागद्वेषदुःखं च / विरतिसुखमिच्छन् विरतिं कर्तुं चासमर्थः // एषोऽसंयतसम्यम्हष्टिः निन्दन पापकर्मकरणं च / अधिगतजीवाजीवोऽचलितदृष्टिश्चलितमोहः // 3 छलियमोहो क०ख० घ०॥ ४°षयस्थूलक० घ०॥ n .