________________ 112 CATUHSATAKA [258 skye ba med kyan hjig pa las | gal te ma hons mi rtag na hdas la hjig pa yod min te _____de ni rtag par cis mi rtog || 7 || In c V with Vx of CS pa for la. In d Vx of CSV rtogs for rtog. * विनापि जन्मना भङ्गादनित्यो यद्यनागतः / अतीतस्य न भङ्गोऽस्ति स नित्यः किन कल्पाते // 7 // CSV : यदि स्वरूपप्रच्यतिसद्भावादनागतस्य नित्यत्व [नेष्यते भावस्यातोतस्य तहि स्वरूपप्रच्युतिर्नास्तीति स नित्य इति कल्पाताम् // 7 // 258 CSV : कस्य वा पदार्थस्य शक्यमनित्यत्व कल्पयितम्। यदा च न शक्यते तदा सर्वपदार्थानामनित्यत्वस्थासम्भवानित्यतैव सम्भाव्यते। तत्र तावत्-। hdas pa dan ni da ltar bal hdi ni mi rtag hgyur min la de dag las gz'an rnam pa ni gsum pahan de la yod ma yin || 8.|| * अनित्यो वर्तमानोऽयमतीतश्च न जायते / ताभ्यामन्या हतीयापि गतिस्तस्य न विद्यते // 8 // CSV : यस्तावदय वर्तमानः पदार्थस्तस्य तावद नित्यत्व नास्ति / स हि वर्तमानत्वात्स्वभावादच्यतेवर्तमान इति व्यपदिश्यते। यस्य चानित्यत्व स वर्तमान एव न भवत्यभावेनाभिसम्बन्धात्। भावाभावयोश्च युगपदसम्भवाद वर्तमानस्यानित्यत्वं न सम्भवति। तथा' तीतस्याप्यनित्यत्वं न सम्भवति / विनष्टो द्यतीत उच्यते। न च विनष्टस्य पुनरपि विनाशो न्याय्यो निष्पयोजनवादाश्रयाभावादनवस्थाप्रसङ्गाच्च। एवं तावद पनित्यो वर्तमानोऽयमतीतश्च न जायते / न च वर्तमानातीती मुक्त्वा तस्यानित्यत्वस्य जीयोऽवकाशो युज्यत इत्याह ताभ्यामन्या ढतीयापि गतिस्तस्य न विद्यते // 1 Tib. mi hdod na ni | ho na dhos po. 8 Tib, begins the sentence with atha va (yan na) omitting va after kasya. 4 Tib. bhavati (hgyur ro). 5 For tavat read in X tsam or sned after ji. 6 HPS sam bhavat. varta. 7 Tib. de bz'in du; HPS om. it. 8 In X read mi rtag pa nid de la for mio de las.