________________ 96 CATUHSATAKA [248 thams cad kyi ma rig pa spans pas hgah yan de klo na nid ma mthon ba nid du mi hgyur ba z'ig na hdi ni de Itar yan ma yin pas mi rtag pa la chad pa med do || ___ = लोके हि नानित्यार्थोच्छेदेन कल्पना। तथा हि। प्रथमकल्पात् स्थितानां मूलमूलाङ्करद्रुमादीनां हेतुफलसम्बन्धप्रवृत्तिकमोऽविच्छेदेनाद्याप्युपलभ्यते / अपि च। यद्यनित्यस्योच्छदस्तदा सन्तानाप्रवृत्तिलक्षणो विनाशः। ततश्व कथमेतानि मूलादीन्यद्याप्युपलभ्यन्ते / उपन्नम्भाच्च नानित्यस्योच्छेद इत्यवगम्यत इत्यवश्य मेवैवमभ्युपगन्तव्यम् / न चैवम् / यद्यनित्यस्योच्छेद इतीयं दृष्टियथार्था तदा नियतं न कस्यापि सत्त्वस्य मोहः / __ अनित्यस्योच्छेद इति च नियमनोच्छेदादविद्यया प्रवृत्तिन स्यात्। तस्मात्संसारविपर्यासावरणं विनैव साध्यं स्यात् सर्वस्य च लोकस्याविद्यापहाणात्किञ्चिदपि तत्त्वं नादृष्टमित्येवमपि न भवतीति नानित्यस्योच्छेदः // 22 248 CSV: ci ste dros po mthah dag hbyun bahi rgyu bdag rtag pa nid yod pas rgyu des hjug pa rtsa la sogs pa rnams la chad par lta ba yod pa ma yin no snam na de yan yod pa ma yin te dnos. po rtag pa rgyu dan rkyen la rag ma las par hbyun ba hgah la yan yod pa nid med doz'es snar bstan te yod pa ma yin pahi bon bu rwa ltar hgro ba hjug pahi rgyu nid du mi rigs pas de yod paui rgyu can hgro bahi hjug pa yod pa mal yin no Il yan na bdag yod du chud mod hdihi hgro ba thjug pahi rgyu nid ni mi rigs so || hdi ltar | अथ सकलभावोद्रबहेतोरात्मनो नित्यत्वमिति न तेन हेतुना प्रवृत्तमूलादीनामुच्छेददृष्टिरिति / तदपि न भवति। न हि क्वापि हेतुप्रत्ययानायत्तीनवो नित्यो भावो विद्यत इति प्राक् प्रतिपादितम्। असतय खरविषाणवज्जगत्प्रवृत्तिहेतुत्वं न युक्तमिति नास्ति तत्सद्भावनिबन्धना जगप्रकृत्तिः / अथवा ग्रामसद्भावो निवेश्यते जगतोऽस्य प्रवृत्तिहेतुरेव न युक्तो भवेत् / तथा हि -1 bdag ni yod par gyur nahan gzugs | gz'an las hbyun bar snan gyur la 1xla.