________________ 84 CATUHSATAKA [239 238 CSV : अन्ये पुनराहुः। न ह्यस्माकं चैतन्यरूपः पुमान् / किं तह- ses yod yid tsam z'ig la ste skyes bu nam mkhah bz'in du che dehiphyir de yi no bo ni| | ses pa yod nid min Itar mthon || 12 || In a Vx of CSV s'ed for ses. In c V and Vx of CS de for dehi ; and V na for ni. In d Vx of CSV adds pa after yod. __ * चैतन्यं च मनोमात्रे महांश्चाकाशवत्पमान् / अचैतन्यं ततस्तस्य स्वरूपमिव दृश्यते // 13 // CSV : आत्मा हि प्रतिशरीरे सर्वप्राणभृतामाकाशवद विभुः। तस्य च मनोमात्रसंयुक्ता चेतना न सर्वव्यापिनी। मनवात्मनः परमाणुमावदेशसंयुक्ताम्। तेन मनसा संयुज्य पुरुषस्तदभिन्नदेशं चैतन्यमुत्पादयति। ततश्च यथोतदोषानवसरोऽस्मत्पक्ष' इति। उच्यते। यत एव याकाशवदति-' महतोऽस्य पुरुषस्य मनोमाने चैतन्यमभ्युपेयते त्वया . मचैतन्यं ततस्तस्य स्वरूपमिव दृश्यते / एवं सत्यचेतन एव पुरुषः प्राप्नोति। न हि पामाणमात्रप्रदेशचेतनासम्बन्धेन सचेतनः पुरुष इति शक्यं वक्त म्। न हि लवणपरमाणुमानसम्पर्काद गङ्गानदी जलं लवणमिति शक्यं सम्भावयितुम् / तदेतत्। द्रव्यं चात्मा चैतन्यं च गुणरूपम् / तयोः परस्परभेदादचेतनस्वरूप एव पुमान्। न चास्याचेतनस्य घटस्येवात्मत्वं कल्पयितुं न्याय्यमिति न युक्त प्रात्मा // 13 // 239 CSV : यदि चायमात्मा प्रतिसत्त्वं सर्वगतः स्यात् तदा -1 gal te kun la bdag yod na gz'an gyis de cis nar mi rtogs | de nid kyis ni de nid la sgrib ces bya bar mi hthad do || 14 || 1 It is locative in Tib.; HPS nominative clearly reading paksah. . Tib. .in tu che ba; HPS iti for ati. * Tib. hdihi; HPS om it. 4 HPS ad. nanu not supported by Tib. * Tib. nus pa%3; HPS yuktam. 6 Tib. klun; HPS -hrada-,