________________ 240] CHAPTER X 86 In a Vx of CSV bdag kun la for kun la bdag. In 6 V ces for cis; Vx of CSV der var cis for de cis nar; and V with Vx of CS rtog for rtogs. In c V and Vx of CS na for ni. * परस्तति किं नाहमहं सवंगतो यदि। तेनैवावरणं नाम न तस्यै वोपपद्यते // 14 // In a of the Skt text after paras I have proposed to read tarketi, a form in Buddhist Skt., the classical one being tarkayati. This reading is clearly suggested by trogs in b as shown above. The reading given by HPS, taveti, can not be accepted ; nor can we follow V's amended reading, tasyeti, for it cannot be construed, nor is supported by Tib. For the use of Buddhist Skt. by Aryadeva see the word dusyati from /deis, XVIII. 2 (=177). . CSV : यदि ताविकया' कल्पनया हं सर्वगतः सर्वव्यापी स्यामाकाशवत् तदा सत्त्वान्तरेऽपि मदात्मनः सद्भावात् किमिति तस्य तस्मिन् ममेवाहारो नोत्पद्येत। एवं ह्यस्य सर्वगतत्वं युज्यते यदिह ममेव परस्यापि मदात्मनि स्थादहङ्कारः। न च परात्मनास्य मदात्मन: परशरोरे युक्तमावरणम्। न हि परात्म देशे 'मदात्मनोऽसद्भावः सर्वात्मनां व्यापित्वाम्युपगमात्। यदा च समानदेशता तदा न तेन तस्यावरणं शक्यं कर्तमिति प्रतिपादय बाह / तेनैवावरणं नाम न तस्यैवोपपद्यते / * समानदेशत्वात् स्वात्मस्वरूपस्येव स्वात्मना नास्त्यावरणमित्यहङ्कारविषयत्वं परामनोऽपि प्रसज्यते। न वेवं भवतीति न सर्वगत आत्मा // 14 // . 240 CSV : एवं तावदुभयमतेऽप्यात्मनोऽस्तित्वमयुक्तमिति प्रतिपाद्य गुणानामपि सकलजगत्कर्तृत्वासम्भवनायुक्तता प्रतिपादय बाह - / 1 Tib, khyod kyi ; HPS bhavikaya which has no sence here. * For kalpana Tib. lugs, lit. mata, nyaya. . Read yan for yon which looks also to be yod in X. * HPS asmad, but Tib does not support it. Tib. de ltar yan ma ; HPS tenaivam for na tvevam. * Tib. ma rigs pa nid du ; HPS -nayuktarupatam. . Tib. udbhavayan (brjod pahi phyir) for prati'.