________________ विषयानुक्रमः 572 75 पर्युदासरूपः प्रसज्यरूपो वाऽपोहः स्वरूपतो असंकेतितो वा? भिन्नः शब्दरभिधीयेत ? / सङ्कतोऽपि प्रतिपन्ने सामान्य स्यादप्रतिपन्ने वा? 572 पर्युदासपक्षे भावान्तरं किं विशेषः सामान्य शब्दान्निविशिष्टं सामान्यं प्रतीयमानं पुरुषं ____ तदुपलक्षितो विशेषः तत्समुदायो वा स्यात्? 563 प्रवर्तयति विशिष्टं वा? निषेधमात्राभिधायित्वे च नीलोत्पलादिशब्दयोः वैशिष्टयञ्च किं विशिष्टव्यक्तितादात्म्यसामानाधिकरण्यं न स्यात् 564 कृतम्, तत्रैव तत्प्रवृत्तिहेतुत्वकृतम्, सुनिश्चिताप्तप्रणेतृका हि शब्दा बाह्यार्थ अस्येदमिति प्रतीतिकृतं वा? __ प्रतिबद्धाः नतु सर्वे शब्दाः विधिवादः 573-518 अभिन्नेऽप्यर्थे सामग्रीभेदात् प्रतिभासभेदो विधिरेव वाक्यार्थःअप्रवृत्तप्रवर्तनस्वभावत्वात् 573 भवति . 565 | शब्दविध्यादिवादिनां पंचदश प्रकाराः 574 कार्यकारणभावस्य वाच्यवाचकरूपत्वे स्वल- (शब्दविधिवादिपूर्वपक्षः) अन्वयव्यतिरेक्षणमपि वाचकं स्यात् / काभ्यां शब्दस्यैव प्रवर्तकत्वम् 574 जातिमात्रवाच्यत्वनिरासः . 566-573 | शब्द एव मुख्यतया प्रवर्तकः 574 (मीमांसकस्य पूर्वपक्षः) विशेषाणामनन्त. लिङलोट्तव्यप्रत्ययान्तस्यैव शब्दस्य प्रवर्त - त्वात् न तत्र सङ्केतः शक्यक्रियः अपि तु कत्वम् 574 सामान्यमाने / (उत्तरपक्षः) प्रवर्तकार्थावबोधकत्वं विना जातिमद्विशेषवाचकत्वे हि किं शब्दो जाति शब्दस्य प्रमाणत्वानुपपत्तेः मभिधाय व्यक्तिमभिधत्ते, अनभिधाय वा? 567 | साध्यस्वभावयागादिव्यापारलक्षणविषयावबोसामान्यप्रतिपत्त्यन्यथानुपत्त्या च विशेषेषु धकत्वेनैव लिङाद्यन्तस्य प्रमाणत्वम् 575 प्रवृत्तिः सुघटा 567 / अनियमात्प्रवृत्तः न शब्दो विधिः 575 लक्षितलक्षणया च विशेषप्रतिपत्तिः संविदाश्रयणान्न शब्दो विधिः 576 (उत्तरपक्षः) सङ्केतो हि सामान्यविशेषवत्यर्थे ( भावनावादिनो भाट्टस्य पूर्वपक्षः ) शब्दक्रियते न तु सामान्यमात्रे 568 व्यापाररूपा शब्दभावनैव प्रवर्तकत्वाद अनन्ता अपि विशेषाः सदृशपरिणामप्रधानतया / विधिः 576 ऊहप्रमाणेन उपलब्धुं शक्यन्ते 568 शब्दभावनायाः पुरुषप्रवृत्तिः प्रवृत्तिमान् वा जातितद्वतोश्च युगपदेकत्र ज्ञाने प्रतिभासनमिष्यते 569 पुरुषो भाव्यो भवति यदि शब्दात् केवलं सामान्यं प्रतीयते तदा प्राशस्त्याभिधानं विना विधिशक्तिर्निमित्तत्व___ व्यक्तेः किमायातं येनासौ तां गमयति 570 मुपगतापि प्रवर्तनायां समर्था न भवति 578 सामान्यविशेषयोहि संयोगः समवायः तदु- भावना कि केन कथमिति त्र्यंशपरिपूर्णा भवति 578 त्पत्तिः तादात्म्यं वा सम्बन्ध इष्यते ? 571 शब्दभावना शब्दधर्मः 579 सामान्यविशेषयोः सम्बन्धः किं शब्दप्रयोग- प्रवृत्त्यन्यथानुपपत्त्या शब्दस्य प्रवर्तनात्मको काल एव प्रतिपन्नः पूर्वं वा ? व्यापारः निश्चीयते 579 तत्काले तत्प्रतीतिश्च कि प्रत्यक्षतः, अनुमा- यजेतेत्यत्र पुरुषप्रेरणारूपा शब्दात्मिका अथ नात्, शब्दादेव वा स्यात् ? च पुरुषव्यापाररूपा अर्थात्मिकेति द्वे - जातेश्च व्यक्तिनिष्ठतास्वरूपं किं सर्वसर्व भावने प्रतीयते 579 गतायाः स्वव्यक्तिसर्वगताया वा? 571 / अर्थभावना सर्वाख्यातप्रत्ययेषु विद्यते 580 जातिः सर्वत्र सर्वदा व्यक्तिनिष्ठेति प्रत्यक्षतः लिङादिप्रत्ययेषु द्वे भावने प्रतीयेते-पुरुषः स्व प्रतीयते अनुमानतो वा ? 571 व्यापारे यागादौ प्रवर्तते इति अर्थभावना, प्रत्यक्षतश्चेत् किं युगपत् क्रमेण वा ? 571 तमयं लिङ प्रवर्तयतीति शब्दभावना चेति 580 शब्दो हि संकेतितः सन् सामान्यमभिधत्ते / (उत्तरपक्षः ) शब्दस्य भावना शब्दभावना 578 .