________________ 74 न्यायकुमुदचन्द्रस्य / 509 * 500 वृद्धनैयायिकास्तु सारूप्यप्रतिपादकमतिदेश- बहिर्भावविशिष्ट चत्रे चैत्रविशिष्ट वा बहि वाक्यमेव उपमानं स्वीकुर्वन्ति 49 र्भावे साध्ये गृहाभावविशिष्टस्य चैत्रस्य, (उत्तरपक्षः) साक्षात् संज्ञासंज्ञिसम्बन्धप्रति चैत्राभावविशिष्टस्य गृहस्य, गृहे चैत्रापत्त्यङ्गस्य उपमानता परम्परया वा ? 49 दर्शनस्य वा हेतुत्वम् ? सारूप्यज्ञानं हि केवलं तदङ्गं स्यात् संज्ञासंज्ञि- प्रमेयानुप्रवेशप्रसङ्गाच्च नेयमनुमानम् . 509 सम्बन्धस्मृतिसहायं वा? 497 सम्बन्धग्रहणाभावादपि नेयमनुमानम् 510 शब्दादनुत्पद्यमानत्वादस्य आगमाफलत्वम्, गृहद्वारवर्तिनो गृहेऽभावस्य बहि.सद्भावेन तत्प्रतीतायुपायस्यापरस्यापेक्षणात्, वाच्य सम्बन्धग्रहेऽपि गृहे सद्भावस्य बहिरसंवित्त्यपेक्षणाद्वा ? 498 भावेन कथं सम्बन्धग्रहः ? 511 अतिदेशवाक्यस्य आगमरूपतया उपमानत्वा (उत्तरपक्षः) दृष्टः श्रुतो वार्थः साध्येन सम्बद्धः योगात् __ सन् तं कल्पयति असम्बद्धो वा ? 512 प्रसिद्धार्थसाधर्म्यमन्यथानुपपन्नत्वेन निर्णीतं | सम्बद्धोऽपि तद्रूपतया ज्ञातः अज्ञातो वा चेत्तदानुमानेऽन्तर्भावः तत्कल्पनानिमित्तं स्यात् ? 513 वृक्षोऽयमिति ज्ञानञ्च किन्नाम प्रमाणम् ? 501 | ज्ञातोऽपि साध्यप्रतिपत्तिकाले पूर्व वाऽसौ ज्ञातः ? 513 20 कारिकाव्याख्या 502 | साध्यप्रतिपत्तिकालेऽपि प्रमाणान्तराज्ज्ञातः एतस्मात् पूर्व पश्चिममत्तरं दक्षिणं वा एत तत एव वा? नामक ग्रामधानकमिति वाक्यश्राविण: अर्थापत्तिरनुमानमेव प्रमाणान्तरावगतसाध्यतद्दर्शिनः तन्नामप्रतिपत्तिः किन्नाम सम्बन्धाद्धेतोरुपजायमानत्वात् प्रमाणम् ? 502 | पूर्वं साध्यसम्बद्धतयाऽसौ साध्यमिणि ज्ञातः 21 कारिकाव्याख्यानम् दृष्टान्तर्मिणि वा? 513 दृष्टान्तमिणि साध्यसम्बद्धतयाऽसौ भूयो. इदमल्पं महदूरमित्याद्यापेक्षिकज्ञानस्य क्व प्रमाणे अन्तर्भाव? दर्शनात् विपक्षेऽनुपलम्भात् अर्थापत्त्यन्त 504 द्वित्वादिसंख्याज्ञानस्य च प्रमाणान्तरत्वप्रसक्तिः 504 राद्वा प्रतीयते ? अथोपत्तिप्रमाणनिरासः 505-520 प्रत्यक्षपूर्वार्थापत्तौ कि दाहशक्त्या विना. स्फोटा(मीमांसकस्य पूर्वपक्षः) प्रत्यक्षादिभ्यः विभिन्न देरभावोऽनुपपन्नः, प्रमाणविरोधो वा? 514 प्रमाणविरोधपक्षेऽपि कारणाभावः निश्चित: सन् स्वरूपत्वादापत्तिः प्रमाणान्तरम् 505 कार्याभावनिश्चायकः अनिश्चितो वा ? 514 प्रत्यक्षादिषट्प्रमाणेभ्यो जायमानत्वात् षट्प्रकारा अर्थापत्तिः श्रुतार्थापत्तौ हि कार्यतः कारणप्रतिपत्तिर्भ५०६ | वन्ती अनुमानमेव अतीन्द्रियशक्तिविषयत्वादपित्तयः प्रमाणान्तरम् 506 रात्रिभुक्तिमान् देवदत्तः रसायनाद्युपयोगाभावे न हि शक्तिः प्रत्यक्षपरिच्छेद्या दिवाभुक्तिरहितत्वे च सति पीनत्वात् 515 नापि शक्तिरनुमानग्राह्या जीवतश्चैत्रस्य गृहेऽभावः बहिर्भावपूर्वक: जीवनापि शब्दोपमानाभ्यां शक्ति: गृह्यते न्मनुष्यगृहाभावत्वात् इत्यनुमानस्वरूपैव वाचकशक्त्यन्यथानुपपत्त्या शब्दनित्यत्वसिद्धिः अभावार्थापत्तिः __ अर्थापत्तिपूर्विकाऽर्थापत्तिः 507 | प्रमेयानुप्रवेशदूषणे हि कि सत्तामात्र प्रमेयमिष्टं 'पीनो दिवा न भुङक्ते' इति वाक्यश्रवणात् बहिर्देशविशेषितं वा सत्त्वम् ? 516 रात्रिभोजनप्रतिपत्तिः श्रुतार्थापत्ति: 507, न हि जीवनविशिष्टगृहाभावप्रतीतिरेव 507 - जीवतो देवदत्तस्य गृहेऽभावं प्रतिपद्य बहिर्भाव बहिर्भावप्रतीतिः प्रतिपत्तिः अभावार्थापत्तिः अन्यथानुपपन्नत्वं गमकविशेषणमस्तु गम्यविपक्षधर्मतादिसामग्यभावान्नापत्तिः अनुमा शेषणं वा नैतावता अर्थापत्त्यनुमानयो- नेऽन्तर्भवति भैदाभावः 518 515 506 507 516