________________ 70 न्यायकुमुदचन्द्रस्य 434 तात . किं सामान्यस्य सामान्येन व्याप्तिः, उत तदु- न हि कृत्तिकोदयात् शकटोदयानुमाने पक्षपलक्षितविशेषाणां तदुपलक्षितविशेषः ? 431 | धर्मता संभवति / 440 व्याप्तिज्ञाने हि तत्कारणकारणत्वादिन्द्रिया- नापि कृत्तिकोदयादौ कालाकाशादीनां पक्षत्वम् 44 पेक्षा न तु साक्षात् 431 | शब्दानित्यत्वे श्रावणत्वस्य, सर्वस्य क्षणिकत्वे न मानसं प्रत्यक्षं बहिरर्थे इन्द्रियनिरपेक्षं प्रवर्तते 431 साध्ये सत्त्वस्य च सपक्षसत्त्वाभावेऽपि सम्बन्धसम्बन्धोऽपि मनसः सद्भिरेव अर्थ: गमकत्वप्रतीतेः 440 नातीतानागतादिभिः / 432 | विपक्षेऽसत्त्वं तु अविनाभावात्मकमेव - 441 नापि योगिप्रत्यक्षाद् व्याप्तिग्रहः 432 सपक्षे सत्त्वाभावेऽपि अन्तर्व्याप्तिलक्षणोऽयोगी हि व्याप्तिं प्रतिपद्य स्वार्थमनमानं विद न्वयः समस्त्येव . 441 ध्यात् परार्थ वा ? 433 अन्यथानुपपत्तिलक्षणादेव हेतोः दोषत्रयपरि. योगी परार्थानुमानेन गृहीतव्याप्तिकमगृही. हारोपपत्तेः तव्याप्तिकं वा परं प्रतिपादयेत् ? अविनाभावप्रपञ्चार्थं त्रैरूप्यस्याभिधाने निश्चिकारिकाविवृत्योर्व्याख्यानम् तत्वस्य अबाधितविषयत्वादेश्च अभि धानप्रसङ्गः अनुमानस्य लक्षणम् पाश्चरूप्यनिरासः 442-442 12 कारिकाव्याख्यानम् 435 साध्याविनाभावव्यतिरेकेणापरस्य अबाधितप्रतिज्ञाप्रयोगसमर्थनम् 435-8 विषयत्वादेरसंभवात् 442 (बौद्धस्य पूर्वपक्षः) पक्षस्य प्रयोजनाभावतः बाधितविषयत्व-अविनाभावयोविरोधात् 442 प्रयोगानुपपत्तेः 435 | अबाधिविषयत्वं निश्चितमनिश्चितं वा हेतो साध्यार्थप्रतिपादनलक्षणप्रयोजनमपि न पक्ष रूपं स्यात् ? 442 प्रयोगेण सिद्धयति 436 / निश्चयनिबन्धनञ्च अनुपलम्भः संवादो वा ? 442 स हि केवल: साध्यमर्थं प्रतिपादयेत् हेतूपन्यास- अन्यदपि तद्विषयं प्रमाणान्तरम् अविनाभावासमन्वितो वा ? 436 वगमो वा अबाधितविषयत्वनिश्चय(उत्तरपक्षः) पक्षस्य साध्यसिद्धिप्रतिबन्धि निबन्धनं स्यात् ? ' त्वादप्रयोगः, प्रक्रमात्तत्सिद्धेः, प्रयोजना- प्रतिपक्षोहि अतुल्यबल: तुल्यबलो वा प्रतिषिध्येत?४४३ प्रसाधकत्वात्, हेतूपन्यासापेक्षस्य तत्प्रसा अतुल्यबलत्वञ्च तयोः पक्षधर्मत्वादिभावाभावधकत्वाद्वा ? ___ कृतमंनुमान गधाजनितं वा ? 443 हेतुगोचरस्य पक्षस्यानिर्देशे हेतोरनैकान्तिक हानादिबुद्धयोऽनुमानस्य फलम् 444 त्वादिदोषानुषङ्गः 437 अविनाभावविचारः 444-48 हेतुप्रयोगापेक्षस्यैव पक्षस्य साध्यसाधकत्वम् 437 (बौद्धस्य पूर्वपक्षः) अविनाभावो हि तादापक्षाभावे कथं सपक्षविपक्षव्यवस्था ? 438 त्म्य-तदुत्पत्तिभ्यामेव नियतः 444 प्रतिज्ञायाः प्रयोगानहत्वे शास्त्रादावपि सा तादात्म्येन स्वभावहेतोरविनाभावः तदुत्त्पत्त्या नाभिधीयेत 438 | च कार्यहेतोः, अनुपलब्धिश्च स्वभाव. रूप्यनिरासः 438-441 हेत्वन्तर्गतैव 444 (बौद्धस्य पूर्वपक्षः) हेतोस्त्ररूप्यं हि असिद्ध- कार्यहेतोरविनाभावस्य प्रत्यक्षानुपलम्भपञ्चविरुद्धानकान्तिकदोषव्यवच्छेदार्थम केन प्रतिपत्तेः 444 भ्युपगम्यते | स्वभावहेतोस्तु विपक्षे बाधकप्रमाणेन अविना(उत्तरपक्षः) न त्रैरूप्यं हेतोर्लक्षणं हेत्वाभा भावावगतिः यथा सत्त्वस्य क्षणिकत्वेन 445 सेऽपि वर्तमानत्वात् 439 | अनुपलब्धिश्च सर्वा स्वभावानुपलब्धौ अन्ततत्पुत्रत्वादी हेत्वाभासेऽपि त्रैरूप्यं समस्ति भवति अतः तादात्म्यमेव सम्बन्धः . 446