________________ प्रवचनप्र० का० 76 ] स्त्रीमुक्तिवादः 877 रस्य तत्प्रारम्भहेतुतोपपद्यते / तथाहि-न स्त्रीशरीरं सकलकर्मक्षपणाप्रारम्भहेतुः महता पापेन मिथ्यात्वसहायेन उपार्जितत्वात् नारकादिशरीरवत् / स्त्रीनिवर्तकं हि कर्म महत्पापम् न मिथ्यादृष्टेरन्येन उपाय॑ते / यद्यपि सासादनसम्यग्दृष्टिरपि तदुपार्जयति तथाप्यसौ सम्यग्दर्शनमवसादयन् मिथ्यादृष्टिरेव, मिथ्यादर्शनाभिमुखस्यास्य मिथ्यादर्शनेनैव व्यपदेशात्। सम्यमिथ्यादृष्टिरपि हि तत्तावत् नार्जयति, किमङ्ग पुनः / सम्यग्दृष्टिः ? स्त्रीत्वेन उत्पद्यमानोऽपि जीवो मिथ्यात्वपरिणत एव उत्पद्यते / तदुक्तम् "सु हेडिमासु पुढविसु जोइस-वण-भवण-सव्वइत्थीसु / / वारेस (वारस) मिच्छुवादे सम्माइट्ठी ण उप्पयदि // " [पंचसं० 11193 (?) ] यासाश्च उत्कृष्टस्थितिकदेवपदप्राप्तिरपि नास्ति ताः मोक्षपदं प्राप्स्यन्ति इति महन्न्यायकौशलम् ! 10 यदप्युक्तम्-'अदृसमयेगसमये' इत्याद्यागमश्च स्त्रीनिर्वाणे प्रमाणम्' इत्यादि तदप्यनल्पतमोविलसितम्; अस्य आगमस्य अस्मत्प्रत्यप्रमाणत्वात् , तदप्रमाणत्वश्च प्रमाणबाधितार्थप्रतिपादकत्वात् सुप्रसिद्धम् / यथा च स्त्रीनिर्वाणलक्षणोऽर्थः प्रमाण . (1) “चित्तस्सावो तासिं सिथिल्लं अत्तवं च पक्खलणं। विजदि सहसा तासु अ उप्पादो सुहममणुआणं।"-प्रव० टी०पू० 303 / "सुहमापज्जत्ताणं मणुआणं जोणिणाहिकक्खेसु / उप्पत्ती होइ सया अण्णेसुय तणुपएसेसु // णहु अत्थि तेण तेसि इत्थीणं दुविहसंजमोद्धरणं / संजमधरणेण विणा ण हु मोक्खो तेण जम्मेण ॥"-भावसं० गा० 94-95 / “सदैवाशुद्धता योनौ गलन्मलाश्रयत्वतः / रजः स्खलनमतासां मासं प्रति प्रजायते / / उत्पद्यन्ते सदा स्त्रीणां योनौ कक्षादिसन्धिसु / सूक्ष्मापर्याप्तका .. मस्तिदेहस्य स्वभावतः // स्वभावः कुत्सितस्तासां लिंगञ्चात्यन्तकुत्सितम् / तस्मान्न प्राप्यते साक्षाद द्वेधा संयमभावना // उत्कृष्टसंयम मुक्त्वा शुक्लध्याने न योग्यता। नो मुक्तिस्तद्विना तस्मात्तासां मोक्षोऽतिदूरगः // सप्तमं नरकं गन्तु शक्तिर्यासां न विद्यते। आद्यसंहननाभावान्मुक्तिस्तासां कूतस्तनी // योषित्स्वरूपतीर्थेशां तल्लिगस्तनभूषिताः / अर्चाः प्रतिष्ठिताः क्वापि विद्यन्ते चेत्प्रकथ्यताम् / न सन्ति चेन्मताभावः सन्ति चेद् भण्डिमास्पदम् / एवं दोषद्वयासंगान्मोक्षो न घटते स्त्रियः ॥"भावसं० श्लो० 244-50 / (2) " सम्मत्तरयणपन्वयसिहरादो मिच्छभूमिसमभिमुहो। णासियसम्मत्तो सो सासणणामो मुणेयव्वो ॥"-जीवका० गा० 20 / “विपरीताभिनिवेशतोऽसदृष्टित्वात् / तर्हि मिथ्यादष्टिर्भवत्वयं नास्य सासादनव्यपदेश इति चेत् ; न; सम्यग्दर्शनचारित्रप्रतिबन्ध्यनन्तानुबन्ध्यदयोत्पादितविपरीताभिनिवेशस्य तत्र सत्त्वाद् भवति मिथ्यादृष्टिरपि तु मिथ्यात्वकर्मोदयजनितविपरीताभिनिवेशाभावान्न तस्य मिथ्यादृष्टिव्यपदेशः किन्तु सासादन इति व्यपदिश्यते ।"-धवलाटी० पू० 164 / (3) "....." वारसमिच्छोवादे सम्माइट्ठिस्स णस्थि उववादो"-पंचसं०। णेदेसु समुप्पज्जइ सम्माइट्ठी दु जो जीवो"-वलाटी० पु०२०९ / "हेट्ठिमछप्पुढवीणं जोइसि वण भवण सव्व इत्थीणं / पूण्णिदरे णहि सम्मो ण सासणो णारयापुण्णे ॥"-जीवका० गा०१२७ / अधस्तनषट्नरकेषु ज्योतिर्व्यन्तरभवनवासिष तिर्यमनुष्यदेवस्त्रीषु द्वादशसु मिथ्यात्वोपपादस्थानेषु सम्यग्दष्टयन समुत्पद्यन्ते इत्यर्थः / * (4) पृ० 869 पं० 13 / __1-वसावयेत् मि-आ०। 2-रपि हेतु तावत् श्र०। 3 किंपुनः श्र०। 4-णत्यवोल्प-ब० / 5 वारसतिमिच्छववावे आ०, श्र०। 6-वादेसम्या इत्थि न उप-श्र०। 7 अद्धसय-आ० / 8 अस्मान् प्रत्यप्र-श्र० /