________________ प्रवचनप्र० का० 76 ] निक्षेपनिरूपणम् 803 त्वात् संग्रहनिमित्तम् , व्यवहारनिमित्तं वा विकलादेशत्वात् / भेदगणनं संख्या। वर्तमाननिवाससामान्य क्षेत्रम् / तदेव त्रिकालगोचरं स्पर्शनम् / कालो वर्तमानादिलक्षणः। कस्यचित् सन्तानेन वर्तमानस्य कुतश्चिदन्तरो विरहकालः अन्तरम् / औपशमिकादिः भावः। संख्याताद्यन्यतमनिश्चयेऽपि परस्परं विशेषप्रतिपत्तिनिमित्तमल्पबहुत्वम् इति / एवमुक्तप्रकारनिर्देशादिरूपैरनुयोगैः किं कृत्वा जीवादिद्रव्याण्यनुयुङ्- 6 क्तेऽयमात्मा ? इत्याह-'विरचय्य' इति / विशेषेण रचयित्वा विधाय, कान् ? इत्याह'अर्थ' इत्यादि / अर्थश्च वाक् च प्रत्ययश्च तदात्मकभेदान् / अर्थात्मको हि भेदः-द्रव्यभावरूपः, वागात्मकः नामरूपः, प्रत्ययात्मकश्च स्थापनारूपः इति / किंविशिष्टांस्तान् ? इत्याह-'श्रुतापितान्' इति / श्रुतेन अर्पितान् विवक्षितान् / कैः कृत्वा तान् विरचय्य ? इत्याह-'नय' इत्यादि / नयेषु वस्त्वंशप्ररूपकेषु प्रवृत्तेषु 10 सत्सु अनु पश्चाद् गताः प्रवृत्ता ये निक्षेपाः तैः / किंविशिष्टैः ? उपायैः कारणभूतैः। क ? भेदवेदने। नामस्थापनादिस्वभावभिन्नजीवादिद्रव्यवेदने। कुतः पुनरेषां नयानुगतत्वं सिद्धमिति चेत् ? नयनिरूपिते वस्त्वंशे प्रवृत्तेः। एतदेव दर्शयन्नाह'परीक्ष्य' इत्यादि / परीक्ष्य विचार्य तांस्तान् द्रव्यपर्यायादीन , तद्धर्मान् अनेकान्तात्मकाऽर्थांशान्। कथम्भूतान् ? अनेकान् / पुनरपि किंविशिष्टान् ? व्याव- 15 हारिकान् व्यवहारप्रयोजनप्रसाधकान् / कैः परीक्ष्य ? इत्याह-'अभिसन्धिभिः' इति / अभिसन्धिभिः ज्ञातुरभिप्रायैः / किं कृत्वा ? अधिगम्य / कम् ? * 'अर्थम्। किंविशिष्टम् ? अनेकान्तम् / कस्मादधिगम्य ? इत्याह-'श्रुतात्' इति / कारिकाचतुष्टयं यथोद्देशं विवृण्वन्नाह-'श्रुतम्' इत्यादि / श्रुतम् आप्तवचनम् __ तत्कथम्भूतम् ? अनादि / कया ? सन्तानापेक्षया ,व्यापेक्षया। 20 विवृतिव्याख्यानम् या कथं पुनर्द्रव्यं सन्तानशब्दवाच्यमिति चेत् ? 'समीचीनः त्रिकालप्रवृत्तनिखिलपर्यायानुयायी तानः विस्तारो यस्य' इति व्युत्पत्तेः / कथं तर्हि तत् सादि ? इत्याह-'साधनम्' इत्यादि / साध्यते निवर्त्यते इति साधनो वर्णपदादिपर्यायः, साध्यते प्रतिपाद्यतेऽनेन इति वा, तं प्रति सादि 'श्रुतम्' इति सम्बन्धः। अनेन सर्वथा नित्यमनित्यं वा तत् इति प्रत्याख्यातम् / प्रपश्चितश्चैतत् प्रागेव इत्यलं पुनः प्रसङ्गेन / 25 तदेवंविधं श्रुतं प्रमाणम्, कुतः इत्याह-'त्रिकाल' इत्यादि / त्रिकालगोचराश्च ते सर्वपर्यायाच जीवादिपदार्थाश्च तेषां निरूपणम् यथावस्थितस्वरूपोद्योतनं तत्र प्रवर्ण दक्षम् / यत एवंविधं ततस्तत्प्रमाणम् / प्रयोगः-यत् त्रिकालगोचरसर्वपर्यायजीवा. (१)श्रुतम् / (२)श्रुतम् / (3) श्रुतं प्रमाणं त्रिकालगोचरसर्वपर्यायजीवादिपदार्थनिरूपणप्रवणत्वात् / 1 संग्रहव्यवहा-श्र० / सन्तानो न ब०। 3-श्चयोपि श्र०। 4 वाक्प्र-श्र०। 5 नयानुगत्वं श्र०। 'द्रव्यापेक्षया' नास्ति श्र० / 7-प्रवृत्तिनि-आ० / 8 , स्यावित्याह ब० / 9 अनित्यं नित्यं वा ब०. श्र०। 10-३च ते जीवा-ब. श्र०। 11-पर्यायवज्जीवा-ब०।