________________ कारिकाव्य नयप्र० का० 37] संग्रहनयस्य लक्षणम 616 विवृतिः-यथा क्षणिकं स्खलक्षणं नानादिग्देशभावीनि कार्याणि स्थानसङ्करव्यतिकरव्यतिरेकेण करोति तत्करणकस्वभावत्वात् / नहि सामग्रीभेदात् कार्यभेदेपि तत्कारणस्वभावभेदः, तथैकमक्षणिकं यद्यदा उत्पित्सु कार्य तत्तदैव करोति तत्करणकस्वभावत्वात् / सर्वदा कार्यकालानतिक्रमण करणसामर्थ्यात् तदात्मकमेकमेव इत्यविरुद्धम् / यथा विज्ञानं स्वनिर्भासभेदान् गुणी गुणान् अवयवी अवयवान् / व्यामोति सकृदपि तदात्मकत्वात् , तथैव द्रव्यं स्वपर्यायभेदान् स्वयमभेदकत्वात्तेषां स्वभावानामिति / एवम्यथा येन योग्यताप्रकारेण एक निरंशं क्षणिकं वस्तु भिन्नो देशो येषाम नाम्, देशग्रहणमुपलक्षणं तेन प्रज्ञाकरगुप्तापेक्षया भिन्नकाल ग्रहणम् , तान् कुर्यात् सकृद एकदैव / तथाहि-प्रदीपक्षणः प्रमा- 10 तरि स्वज्ञानं स्ाल्यां तैलशोषं दशाननदाहञ्च उपरि कजलम् इत्यादि भिन्नदेशं सकृदेवाऽनेकं कार्यं कुर्याद् एवमन्यदपि चिन्त्यम् / तथा यदैवं जाग्रद्विज्ञानं स्वापानन्तरं व्यापारादिकार्यं कुर्यात् तदैव कालान्तरभाविस्वकालनियतं प्रबोधम् , यदैवच भाविराज्यादिकं स्वकालनियतं दर्शनं कुर्यात् तदैव चिरातीतकालं हस्तरेखादिकम् , तथैकं नित्यं भिन्नकालार्थान् / कुतः ? क्रमात्, क्रममाश्रित्य / एकदैकं कृत्वा पुनरन्यं 15 कुर्यात् तत्कालेऽपि तद्भावात् / तथा चेदमयुक्तम्- 'नोऽक्रमात् क्रमिणो भावाः" प्रकरेणैकं सौगताभिमतं क्षणिकस्वलक्षणं सकृदेकक्षणे भिन्नदेशार्थान् भिन्नो विप्रकृष्टो देशो येषां ते भिन्नदेशाः ते च तेऽर्थाश्च कार्याणि तान, स्वसन्तानवतिनमुपादानत्वेन सन्तानान्तरवर्तिनञ्च निमित्तत्वेन जनयेदित्यर्थः / यथा वा एकं ज्ञानं भिन्नदेशार्थान् विप्रकृष्ट नीलाद्याकारान् व्याप्नोति न विरुध्यते तथा एकमभिन्नद्रव्यं क्रमात् कालभेदेन भिन्नकालार्थान् भिन्नः पूर्वापरभूतः कालो येषां ते च तेऽर्थाश्च कार्याणि तान् कुर्यात्, पूर्वोत्तराकारपरिहारावाप्तिस्थितिरूपेण परिणमत इत्यर्थः / तानेव व्याप्नोति वा तादात्म्यमनुभवति वा, न विरुध्यते ।"-लघी० ता० पृ०५६ / “तथैवोक्तं भट्टाकलङ्कदेवै:यथैकं भिन्नदेशा।"-सत्यशासनप० पृ० 15 B. I (1) सर्वेषां युगपत्प्राप्तिः संकरः / (2) परस्परविषयगमनं व्यतिकरः / (3) प्रदीपविषयकं ज्ञानम् / (4) तैलपात्रे / (5) दशा वर्तिका तस्या आननं मुखम् अग्रभागः तस्य दाहम् / (6) न हि स्वापानन्तरभाविव्यापारादीनां प्रबोधस्य च जाग्रद्विज्ञानं विभिन्नकालवति सत् समुत्पादक घटते तस्य एकक्षणमात्रवत्तित्वादित्याशयेनाह-यदैवेति / (7) स्वविषयकं दर्शनं प्रत्यक्षम / (8) अन्यपदार्थोत्पादकालेऽपि / (9) नित्यस्य सद्भावात् / (10) "नाक्रमाक्रमिणो भावो नाप्यपेक्षाऽविशेषिणः / क्रमाद् भवन्ती धीः कायात् क्रम तस्यापि शंसति // नाऽक्रमात् ऋमिणः कार्यस्य भावः, क्रमरहितत्वात कारणस्य तन्निष्पाद्यानि कार्याणि सकृज्जायेरन् / क्रमवतः सहकारिणोऽपेक्ष्य क्रमाज्जनिष्यतीति चेतनाप्यविशेषिणः स्थिरैकरूपस्य परैरनाधेयविशेषस्य परेषां सहकारिणामपेक्षाऽस्ति / तस्मात क्रमाद भवन्ती धीः कायात क्रमन्तस्यापि कायस्य शंसति ।"-प्रमाणवा० मनोरथ० 1145 / उद्धृतोऽयम्-'नाक्रमात् क्रमिणो भावा' 'धीश्चेयं क्रम..'-सिद्धिवि० टी०प० 161 A., 197A. / 'धीयात..'-सन्मति० टी० पृ० 336 / प्रकृतपाठः-प्रमेयक० प० 325 / 1कारण-ज.वि०॥2-त्वात् स्वभा-ई०वि०। 3 एवं आ०। 4-यथा श्र नियतवर्शन श्र।