________________ 530 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. आगमपरि० विकृतिः-श्रुतज्ञानं वक्त्रभिप्रायादर्थान्तरेऽपि प्रमाणम् , कथमन्यथा द्वीपदेशनदीपर्वतादिकम् अदृष्टस्वभावकार्य दिग्विभागेन देशान्तरस्थं प्रतिपत्तुमर्हति निरारेकमविसंवादञ्च ? श्रुतं धर्मि, प्रमाणमिति साध्यो धर्मः 'अविसंवादसिद्धेः' इत्येतदनुवर्तमान साधनं तेन ‘अविसंवादकं श्रुतं प्रमाणं न सर्वम्' इत्युक्तं भवति / ___तदित्थम्भूतं श्रुतं क प्रमाणमित्याह-अर्थेषु, न पुनः अभिप्रायमात्रे | किंविशिष्टेषु तेषु ? इत्याह-द्वीपान्तरादिषु सिद्धं शास्रान्तरे लोके वा प्रसिद्धम् / ननु अर्थाभावेऽपि शब्दानां प्रवृत्तिप्रतीतेः कथं तत्तत्र प्रमाणमित्याह-'अनाश्वासम्' इत्यादि / अनाश्वासम् आश्वासाभावं न कुर्वीरन् क्वचिद् 'अङ्गुल्यो हस्तियूथशत10 मास्ते' इत्यादौ तस्य श्रुतस्य व्यभिचारतो व्यभिचारमाश्रित्य, इन्द्रियज्ञानेपि अंत एव तद्भावापत्तेरित्यभिप्रायः / / ननु श्रुतस्य अनुमानाद् व्यतिरेकाऽसिद्धितः तत्प्रामाण्यप्रसाधनादेव प्रमाणप्रसिद्धेः . श्रतज्ञानमनुमानाद- 'प्रमाणं श्रुतमर्थेषु' इत्याद्ययुक्तम्; तथाहि-शब्दोऽनुमानान्न व्यतिरिक्तं प्रमाणमनभ्यु तिरिच्यते तदभिन्नविषयत्वात् तदभिन्नसामग्रीसमन्वितत्वाच्च, यद् 15 गच्छतोर्वैशेषिकबी- यत् तथाविधं तत्तदनुमानान्न व्यतिरिच्यते यथा कुतश्चिदनुमानाद् द्धयोः पूर्वपक्षः अनुमानान्तरम् , तथाविधश्चायं शब्द इति / न चास्य तदभिन्न इत्यनुवर्तते। आप्तवचनादिनिबन्धनं मतिपूर्वमर्थज्ञानं श्रुतं तच्च प्रमाणं सिद्धमेव / केन सिद्धमिति चेत् ? व्यवहाराविसंवादादित्युच्यते प्रत्यक्षादिवत् / केषु ? अर्थेषु प्रमेयेषु / कीदृक्षु ? द्वीपान्तरादिष, प्रकृतो जम्बद्वीपः तस्मादन्ये धातकीखण्डादयो द्वीपान्तराणि तान्यादिर्येषां कालस्वभावव्यवहितानां ते तथोक्ताः तेषु देशकालाकारविप्रकृष्टेष्वित्यर्थः। न हि श्रुतादर्थ परिच्छिद्य प्रवर्तमानो रसायनादिक्रियायां विसंवाद्यते ग्रहणादौ वा मलयादिप्राप्तौ वा। ततोऽनाश्वासमविश्वासं न कुर्वीरन् परीक्षकाः / कुतः? क्वचित्तद्वयभिचारतः / क्वचिन्नदीतीरे मोदकादिप्रतिपादने तस्य श्रुतस्य व्यभिचारो विसंवादः तस्मात् / नहि क्वचिद्विसंवादादप्रामाण्य ज्ञानस्य सर्वत्राप्रामाण्यं शङ्कनीयं प्रत्यक्षादिष्वपि तथात्वप्रसङ्गात् सकलव्यवहारविलोपापत्तेः ।"-लघी० ता० पृ० 46 / (1) तत्त्वार्थश्लोकवार्तिकादौ, नैयायिक-मीमांसकादिग्रन्थे वा / (2) श्रुतमर्थे / (3) तुलना"एतत्सख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते / अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम् ।"-प्रमाणवा० 11167 / प्रश० व्यो० पृ० 581 / “अङ्गल्यग्रे हस्तियूथशतमास्त इति च"-परीक्षामु०६।५३ / (4) क्वचिद् द्विचन्द्रादिज्ञाने चाक्षुषप्रत्यक्षस्य व्यभिचारोपलम्भात् एकचन्द्रविज्ञानेऽपि अविश्वासप्रसङ्गात् / (5) अनाश्वासापत्तेः। (6) “शब्दादीनामप्यनुमानेऽन्तर्भाव: समानविधित्वात् / यथा प्रसिद्धसमयस्य असन्दिग्धलिङ्गदर्शनप्रसिद्धयनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति / श्रुतिस्मृतिलक्षणोप्याम्नायो वक्तृप्रामाण्यापेक्षः...."-प्रश० भा० 50 576 / “अन्तर्भावव्यवहारे च समानवि धित्वात् समानलक्षणयोगित्वादिति हेतूपन्यासः..." -प्रश० व्यो० पृ० 577 / “प्रसिद्धः समयोऽविना 1 'च' नास्ति ई० वि०, ज० वि०। 2-भूतं क्व आ० / 3 शास्त्रे लोके श्रः। 4 इत्याधारस्य श्रुतस्य श्र०। 5 तस्य व्यभि-ब०। 6-काप्रसि-श्र०, ब० /