________________ 474 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० किश्च, अभावं विना भावानां विवेकाऽसंभवे कथमभावानामन्योन्यं भावान्तराच्च विवेकः स्यात् ? तत्रापि तद्धतोरभावान्तरस्याऽभ्युपगमे अनवस्थाप्रसङ्गः / अथ अभावान्तरमन्तरेणापि अस्य विलक्षणस्वभावत्वादेव अन्यतो विवेकः; तर्हि वैयर्थ्यम् अर्थान्तराभावपरिकल्पनायाः, घटादेरपि विलक्षणस्वभावतयैव अन्यतो व्यावृत्तिप्रसिद्धेः / / तथाहि-घटादेः अन्यतो व्यावृत्तिः विलक्षणस्वभावनिबन्धनैव, अन्यतो व्यावृत्तित्वात् , या अन्यतो व्यावृत्तिः सा विलक्षणस्वभावनिबन्धनैव यथा अभावस्य, अन्यतो व्यावृत्तिश्च घंटादेरिति / __किञ्च, आश्रयभेदेन इतरेतराभावः तावन्न भिद्यते सर्वत्रैव अस्य एकत्वेनाऽभ्युपगमात् / ततश्च घटस्य इतरेतराभावाद् व्यावृत्तिर्नाऽविनिबन्धना। तत्र हि इतरेत10 राभावः, अभावान्तरं वा निबन्धनं स्यात् ? इतरेतराभावश्चेत् ; किं स एव, अन्यो वा ? न तावत् स एव; अंतो घटादेावर्त्तमानत्वात् / यत् यतो व्यावर्त्तते न तस्मादेव तस्य व्यावृत्तिः यथा पटाद् व्यावर्त्तमानस्य घटस्य न पटौदेव व्यावृत्तिः, व्यावतते च इतरेतराभावाद् घट इति / इतरेतराभावान्तराभ्युपगमे च अस्य एकत्वक्षतिः अनवस्था च स्यात् / अथ अभावान्तरमस्य ततो व्यावृत्तेर्निबन्धनम् ; तन्न; 15 इतरेतरव्यावृत्ते: अभावान्तरनिबन्धनत्वानुपपत्तेः, उपपत्तौ वा अभावचतुष्टयकल्पनाs नर्थक्यम्, एकस्मादेव अभावात् 'इदमतः प्राङ् नासीत् , इतरद् इतरत्र नास्ति' इत्यादिप्रतीतेरुपपत्तेः / अथ घटस्य इतरेतराभावाद् व्यावृत्तिरेव नेष्यते तत्कथमयं दोषः ? (1) तुलना-"किञ्च भावाभावयोर्भेदो नाभावनिबन्धनोऽनवस्थाप्रसङ्गात् / अथ स्वरूपेण भेदः; तथा भावानामपि स स्यादिति किमभावेन कल्पितेन ।"-प्रमाणवा० स्वव० टी० 1 / 6 / “यदि चेतरेतराभाववशात् घट: पटादिभ्यो व्यावर्तेत तहि इतरेतराभावोऽपि भावादभावान्तराच्च प्रागभावादेः कि स्वतो व्यावर्तेत, अन्यतो वा ?"-प्रमेयक० पृ० 208 / स्या०र० पृ०५८१ / (2) भेदाभावे। (3) प्रागभावः प्रध्वंसाद् भिन्नः / (4) प्रागभावः घटादेभिन्न इति। (5) अभावेष्वपि / (6) भेदहेतोः इतरेतराभावस्य / (7) अभावस्य / (8) भावाद् घटादेः अभावान्तराच्च प्रागभावादेः / (1) भिन्नाभाव / (10) पटादेः / (11) घटो भतलं न भवति भूतलञ्च घटो न भवतीति इतरेतराभावादेव ( विलक्षणस्वभावादेव ) घटस्य भूतलाद् व्यावृत्तिर्न पुनरभावादिति भावः-आ० टि० / (12) तस्माद्विलक्षणस्वभावनिबन्धनैव नाभावनिबन्धनैव-आ० टि०। (13) इतरेतराभावस्य / (14) द्वितीयाभाव। (15) अभावनिबन्धनत्वे-आ० टि०। (16) अस्मात् प्रथमादितरेतराभावात् / (17) घट-इतरेतराभावयोः व्यावृत्तिर्न तदितरेतराभावनिबन्धना तस्मादेव तस्य व्यावर्तमानत्वात् (18) किन्तु त्रिभुवनादेव-आ० टि०। (19) इतरेतराभावस्य। “गव्यश्वाभावोऽश्वे च गोरभाव इतरेतराभावः, स च सर्वत्रको नित्य एव पिण्डविनाशेऽपि सामान्यवत् पिण्डान्तरे प्रत्यभिज्ञानात् / यथा सामान्यमदृष्टवशादुपजायमानेनैव पिण्डेन सह सम्बद्धयते नित्यत्वञ्च स्वभावसिद्धम्, तथेतरेतराभावोऽपि ।"-प्रश० कन्द० पृ० 230 / (20) द्वितीयेतरेतराभावस्य व्यावृत्त्यर्थम् तृतीय इतरेतराभावः कल्पनीयः तद्वयावृत्त्यर्थञ्च चतुर्थ इति। (21) इतरेतराभावाद् भिन्नः कश्चित् प्रागभावादिरूपः अभावः अभावान्तरम्। (22) घटस्य / (23) इतरेतरत:-आ० टि०। (24) प्रागभावः / 1 व्यावृत्तमान-आ।