________________ 444 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० तथाहि-अतुल्यबलत्वे अनुमानबाधा, तस्याश्च अतुल्यबलत्वमिति / ततः सूक्तम्यथोक्ताल्लिङ्गात् लिङ्गिधीः अनुमानमिति / ___ ननु चास्य निष्फलत्वात् किं तत्स्वरूपनिरूपणप्रयासेन ? फलवता हि प्रमाणेन भवितव्यम् नान्येन अतिप्रसङ्गात्, इत्याशङ्कापनोदार्थं 'तत्फलम्' इत्याद्याह / तस्य अनुमानस्य फलं हानम् आदिर्यस्य उपादानानादेः तस्य बुद्धयः। ननु न किञ्चिद् वास्तवं प्रमाणमस्ति नापि तत्फलम् अन्यत्राऽविद्यावासनाविशेषात् ; इत्यप्यविचारितरमणीयम् ; तदुभयसद्भावस्य वास्तवस्य 'पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोस्तरम्' [ लघी० का० 7 ] इत्यत्र प्रपञ्चतः प्ररूपितत्वात् / अत्र सौगतः प्राह-यदुक्तं 'साध्याविनाभाव' इत्यादि; तत्सूक्तम् ; अविनाभा10 अविनाभावस्य तादा- वबलेनैव सर्वत्र हेतोः गमकत्वप्रतीतेः, स त्वविनाभावः तादात्म्यतदु त्म्यतदुत्पत्तिभ्यामेव त्पत्तिनियतत्वात् कार्यस्वभावहेतावेव अवतिष्ठते / तदात्म्येन हि नियतत्वात् कार्यस्व- स्वभावहेतोः अविनाभावः परिसमाप्यते, तदुत्पत्त्या तु कार्यहेतोः / .. भावहेतावेव तत्संभा- न च अन्यल्लिङ्गमस्ति, अनुपलब्धेरपि स्वभावहेतौ अन्तर्भावात् / वनेति बौद्धस्य पूर्वपक्षः घटायभावो हि घटादिविविक्तभूतलादिस्वभावः, तँदनुपलब्धिश्च 15 तँद्विविक्तभूतलादिस्वभावोपलब्धिः / तत्प्रतिपत्तिश्च ऊहज्ञानात् ; इत्यपि श्रद्धामात्रम् ; कार्यहेतोरविनाभावस्य प्रत्यक्षा (1) अनुमानस्य / (2) काकदन्तादीनामपि निरूपणप्रसङ्गात् / (3) पृ० 208 / (4) “स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य वस्तुतस्तादात्म्यात् साध्यादर्थादुत्पत्तेश्च / अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् / ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेब वस्तुसिद्धिः ।"न्यायबि० पू० 40-42 / कार्यकारणाभावाद्वा स्वभावाद्वा नियामकात् / अविनाभावनियमो दर्शनान्नादर्शनात् // यत् एवं प्रतिबन्धवशाद् गमकत्वात्तस्मात् कार्यकारणभावाद्वा नियामकात् साध्यसाधनयोरव्यभिचारसाधकात् स्वभावाद्वा तादात्म्यलक्षणान्नियामकात् कार्यस्य स्वभावस्य च लिंगस्याविनाभाव: साध्यधर्म विना न भाव इत्यर्थः”-प्रमाणवा० स्ववृ० टी०११३३ / हेतुबि० टी० पृ०६ B. / “यत्तादात्म्यतदुत्पत्त्या सम्बन्धं परिनिश्चितम् / तदेव साधनं प्राहुः सिद्धये न्यायवादिनः ॥"-तत्त्वसं०१० 429 / (5) "इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति"-न्यायबि० पृ० 55 / “अनुपलब्धेस्तु स्वभावेऽन्तर्भावः ।"-तत्त्वसं० पं० पृ० 431 / “स्वभावानुपलब्धिस्तु स्वभावहेतावन्तर्भावितेति तस्याः तादात्म्यलक्षण एवं प्रतिबन्धः / व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशादेव व्याप्यव्यापकयोनिवृत्ति साधयतः ।"-हेतुबि० टी० 107 A.1 (6) “यस्मादेकज्ञानसंसर्गिणोः प्रत्यक्षेण एकस्य ग्रहणमेव अन्यस्याग्रहणम्, तदग्रहणमेव च तस्याभावग्रहणम्, भावे हि तस्याग्रहणायोगात् / यदाह-अन्यहेतुसाकल्ये तदव्यभिचाराच्चोपलम्भः सत्ता, तदभावोऽनुपलब्धिरसत्ता, अन्योपलब्धिश्चानुपलब्धिरिति ।”-प्रमाण वा० स्ववृ० टी० 115 / (7) घटानुपलब्धिः। (8) घटरहित / (9) अविनाभावप्रतिपत्तिश्च / (10) तुलना-त्यायकु० पृ० 12 टि० 3 / “यस्तु अग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्यानुपलम्भ एकः, तदनन्तरमग्नेरुपलम्भः ततो धूमस्येत्युपलम्भद्वयम्, पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुपलम्भपञ्चकाद् व्या 1-पप्ररूपण-ब० / 2 साध्याविनाभावबलेनैव आ०। 3 तदसूक्तम् श्र०। 4 कार्यहेतोः स्वभावथ०, कार्यसद्भावहे-ब०।-त्या का-ब०। 6-लब्धः आ०। 7इत्याद्यपि ब०।