________________ विषयानुक्रमः पत्वात् न च प्रत्यभिज्ञा प्रत्यक्षम् अविशदरूपत्वात 704 अनेकान्तिकम् / ___716 'उत्पन्नः शब्दः विनष्ट: शब्दः' इति शब्दोत्पा- सम्बन्धबलेनार्थमतिजनकञ्च चेष्टया अनैकादविनाशग्राहकप्रत्यक्षबाधित्वात् न प्रत्य न्तिकम् 717 भिज्ञा शब्दनित्यत्वसाधिका 704 | कञ्चित्कालावस्थायित्वञ्च किमुपलम्भकालाशब्दाभावप्रतीतौ च शब्दान्तरमेव एकज्ञान वस्थायित्वमभिप्रेतम्, अतीतवर्तमानसंसगि भवति 705 कालावस्थायित्वं वा? 718 नित्यत्वे च शब्दस्य प्रागुच्चारणादनुपलम्भः | धूमवदनित्यस्यापि शब्दस्य सादृश्यतोऽर्थप्रतिकिम् इन्द्रियाभावात्, शब्दस्यासन्निहि पादकत्वोपपत्तेः 718 तत्वात्, आवृतत्वाद्वा स्यात् ? 705 | शब्देष्वपि उदात्तादिभेदतो नानात्वस्य प्रसिद्धेः व्यञ्जकव्यापारात्पूर्व शब्दस्य कुतश्चित्प्रमाणा अस्ति तेषु शब्दत्वं सामान्यं सदशपरिप्रसिद्धौ आवरणकल्पना यक्ता 707 णामात्मकम् 719 आवरणमपि दृश्यमदृश्यं नित्यमनित्यं व्यापक- सादृश्यस्य प्रमाणसिद्धत्वात् न तत्र बाधा 719 मव्यापकं एकमनेकं वा स्यात् ? 707 | अनित्यः शब्दः कृतकत्वात् शब्दाः प्रतिनियुतावरणावार्याः प्रतिनियतव्य- कृतक: शब्द: कारणान्वयव्यतिरेकानुविधायित्वात् 719 जकव्यङग्या वा न भवन्ति अभिन्न- वैदिकानामपि शब्दानाम् अपौरुषेत्वप्रसाधकदेशत्वे सति एकेन्द्रियग्राह्यत्वात् | प्रमाणाभावाद नित्यत्वमेव 720 ताल्वादीनां ध्वनीनां वा व्यञ्जकत्वे तया- वेदापौरुषेयत्ववादः ___ पारे शब्दानां नियमेनोपलब्धिर्न स्यात् 709 (मीमांसकस्य पूर्वपक्षः) अपौरुषेयो वेदः कर्तुः न सर्वगतः शब्दः सामान्य विशेषक्त्त्वे सति स्मरणयोग्यत्वे सत्यपि अस्मय माणकर्तबाह्येन्द्रियप्रत्यक्षत्वात् 710 कत्वात् 721 ध्वनयश्च किं प्रत्यक्षेण प्रतीयन्ते अनुमानेन छिन्नमूलत्वाच्च वेदे कर्तृस्मरणाभावः 722 अर्थापत्त्या वा? वैदिकी रचना अपौरुषेयी दृष्टकर्तृकरचनाप्रत्यक्षेण चेत् श्रौत्रेण स्पार्शनेन वा ? 710 विलक्षणत्वात् 722 विशिष्टसंस्कृत्यन्यथानुपपत्त्या ध्वनिप्रतिपत्ती वेदाध्ययनवाच्यत्वात् कालत्वाच्च वेदस्यासंस्कृतिः शब्दसंस्काररूपा स्यात्, श्रोत्र पौरुषेयत्वम् 722 संस्काररूपा, उभयसंस्काररूपा वा ? 711 | नहि आप्तगुणसंक्रान्त्या शब्दस्य प्रामाण्यम् शब्दसंस्कारः किं शब्दस्योपलब्धिः, आत्मभूतः __ आप्तस्य शब्दोच्चारणमात्रे व्यापारात् 723 कश्चिदतिशयः, अनतिशयव्यावृत्तिः, | वेदानुपूर्व्याः स्वसामर्थ्येनैव प्रामाण्यम् 724 स्वरूपपरिपोषः, व्यक्तिसमवायः, तद्ग्रह (उत्तरपक्षः) अस्मर्यमाणकर्तृकत्वं किं कर्तृणापेक्षग्रहणता, व्यञ्जकसन्निधिमात्रम्, स्मरणाभावः अकर्तकत्वं वा? 724 आवरणविगमो वा स्यात् ? 712 अभावप्रमाणमपि कर्तृस्मरणाभावं निराश्रयं श्रोत्रप्रदेश एव शब्दस्य ध्वनिभिः संस्कारः प्रसाधयेत् साश्रयं वा ? 724 क्रियते सर्वत्र वा ? 712 | प्राथयोऽपि स्वात्मा स्यात्, सर्वप्रमातारो वा ? 725 इन्द्रियसंस्कारपक्षे सर्वशब्दानां युगपच्छवणं न चाभावः कर्बभावावेदकः वेदस्य स्वयं स्यात् 713 स्वकर्तृप्रतिपादकत्वात् 726 अतः ताल्वादिव्यापारानन्तरभावित्वात् तज्ज- स्मृतिपुराणादिवच्च ऋषिनामाङ्किताः काण्वन्यत्वमेवोपपन्नं शब्दस्य 714 माध्यन्दिनादयः शाखाभेदाः कथमस्मर्यकालत्वाद्धेतोः शब्दस्थैर्यसाधने विद्युदादीना माणकर्तृका: ? 726 मपि नित्यत्वप्रसङ्गः स्यात् 716 एताः तत्कृतत्वात्तन्नामभिरङ्किताः तदृष्टगौरित्युत्पद्यमानत्वञ्च गोशब्दलिपिबुद्धधा त्वात् तत्प्रकाशितत्त्वाद्वा? ... 726 11